SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ यदनुवन्त प्रक्रिया (भ्यादि) ९ मरीमर्धिष्य्-अति, अतः, अन्ति असि, अथः अथ आमि आवः, आमः ॥ १० अमरीमर्धिष्य्-अत्, अताम्, अन् अ अतम्, अत अम्, आव, आम ।। पक्षे मरी-स्थाने 'मरि' इति 'मर्' इति च ज्ञेयम्। ८४४ बुधृग् (बुध) बोधने ।। १ बो- बुधीति, बोद्धि, बुद्धः, बुधति, बुधीषि, भोत्सि, बुद्धः, बुद्ध बुधीमि, बोधिम, बुध्वः, बुध्मः ॥ २ बोबुध्यात्, याताम् युः । याः, यातम् यात याम्, याव याम ।। ३ बोबोद्ध बोबु-धीतु, द्वात् द्धाम्, धतु द्धि, द्वात् द्धम्, द्ध, धानि, धाव, धाम ॥ ४ अबो - भोत्, बुधीत्, बुद्धाम्, बुधुः, बुधीः, भोः, भोत् बुद्धम्, बुद्ध, बुधम्, बुध्व, बुध्म || ५ अयोबोध ईत्, इष्टाम्, इ ई इष्टम् इष्ट इषम्, इष्व, इष्म ।। ६ बोबोधा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ बोबोध्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्मः ।। ८ बोबोधिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ बोबोधिष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि आवः, आमः ।। १० अबोबोधिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम।। ८४५ खनूग् (खन्) अवदारणे ।। १ चड्- खनीति, खन्ति, खातः ख्नति, खनीषि, खंसि, खाथः, खाथ, खनीमि, खन्मि, खन्वः, खन्मः ।। २ चन्यात्, याताम् युः या यातम् यात याम्, याव याम ।। ३ चड्- खनीतु, खन्तु, खातात्, खाताम्, ख्नतु, खाहि, खातात्, खातम्, खात, खनानि, खनाव, खनाम ।। ४ अचड्- खनीत्, खन्, खाताम्, खनुः, खनीः, खन्, खातम्, खात, खनम् खन्च खन्म ।। ५ अचङ्कान् अचन्तु इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम्, इष्व इष्म॥ ६ चह्ननाशकार ३० ।। म्बभूव इ० ॥ मास ३० ॥ Jain Education International ७ चन्यात् स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ चडुनिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ चहनिष्य्-अति, अतः अन्ति असि अथः अथ आमि " " आवः, आमः ।। १० अचद्धनिष्य्-अत् अताम्, अन् अ:, अतम्, अत । अम् आव, आम।। म ॥ 207 पक्षे 'चङ्' -स्थाने चं इति ज्ञेयम् । ८४६ दानी (दान) अवखण्डने ।। १ दादानीति, दान्ति, दान्तः, दानति, दानीषि, दांसि दान्थः, दान्थ, दानीमि, दान्मि, दान्वः, दान्मः ।। २ दादान् यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ।। ३ दादानीतु दान्तु दान्तात् दान्ताम् दानतु दांहि दान्तात्, दान्तम्, दान्त, दानानि, दानाव, दानाम।। ४ अदादान्-ईत्, ", ताम्, उ:, ई:, " तम्, त, अम्, व, ५ अदादान्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ दादाना-ञ्चकार इ० ।। म्बभूव इ० ॥ मास इ० ॥ , ७ दादान्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ दादानिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ दादानिष्य्-अति, अतः, अन्ति । असि, अथः, अथ) आमि आवः, आमः ।। १० अदादानिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम् आव, आम ।। ८४७ शानी (शान्) तेजने।। म।। १ शा- शानीति, शान्ति, शान्तिः, शानति, शानीषि, शांसि, शान्थः, शान्थ, शानीमि, शान्मि, शान्वः, शान्मः ॥ २ शाशान्यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम ।। ३ शा- शानीतु, शान्तु शान्तात्, शान्ताम्, शानतु, शांहि, शान्तात्, शान्तम्, शान्त, शानानि, शानाव, शानाम ।। ४ अशाशान्-ईत्, ", ताम्, उ:, ई:, ", तम्, त, अम्, व, For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy