SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 204 ८३२ प्रोग् (प्रोथ्) पर्याप्तौ ।। १ पोप्रो-थीति, त्ति, तः, थति, थीषि, त्सि, त्थः, त्थ, थीमि, fen, :, :11 २ पोप्रोथ्यात्, याताम् युः याः, यातम् यात याम्, याव ग्राम ॥ ३ पोप्रो श्रीतु तु तात्, ताम्, धतु द्धि, तात्, तम्, त थानि, थाव, थाम ॥ ४ अपोप्रो धीत् तु ताम्, थु थी तु, तम, त्त, थम्, ध्व थ्म ।। ५ अपोप्रोथ्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ पोप्रोथा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ पोप्रोथ्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्वः स्मः ॥ ८ पोप्रोथिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ पोप्रोथिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आम: ।। १० अपोप्रोथिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम् आव, आम।। ८३३ मिधृग् (मिथ्) मेधाहिंसयोः ।। १ मे - मिश्रीति, मेत्ति, मित्त:, मिथति, मिथीषि, मेत्सि, मित्थः, मित्थ, मिथीमि, मेथ्मि, मिथ्वः, मिथ्मः ॥ २ मेमिथ्यात्, याताम् युः या यातम् यात याम्, याव, याम ।। - ३ मेमे, मेपि धीतु, तात्, ताम्, धतु द्धि, तात्, तमू, स थानि, थाव, थाम ॥ ४ अमे-मेथीत्, मेत्, मित्ताम्, मिथु मिश्री, मेत्, मित्तम्, मित्त, मिथम्, मिथ्व, मिथ्म || ५ अमेमेथ्-ईत्, इष्टाम् इषुः । ई:, इष्टम् इष्ट । इषम्, इष्व, इष्म || ६ मेमेथा चकार इ० ।। म्बभूव इ० ।। मास ३० ।। ७ मेमिथ्यात् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ मेमेथिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ मेमेथिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आम: ।। १० अमेमेविष्य्-अत्, अताम्, अन् अ, अतम्, अतः अम् आव, आम ।। - Jain Education International धातुरत्नाकर चतुर्थ भाग ८३४ मेधृग् (मेथ्) संगमे च ।। मेमे-थीति, त्ति, तः, थति, थीषि, त्सि, त्थः, त्थ, थीमि, थ्मि थ्वः, थ्मः ॥ २ मेमेथ्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव १ याम ।। ३ मेमे- श्रीतु, तु, त्तात्, ताम्, थतु, द्धि, त्तात्, त्तम्, त्त, थानि, थाव, थाम ॥ ४ अमेमे थीत्, त्, ताम्, थु थी, त् तम् त, थम्, थ्व, थ्म ।। ५ अमेमेथ्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ मेमेथाकार इ० ॥ म्बभूव इ० ।। मास इ० ॥ " ८ ७ मेमेध्या-त्, स्ताम्, सु: 1: स्तम्, स्त। सम्, स्व, स्म ॥ मेमेथिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ मेमेथिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आम: ।। १० अमेमेविष्य्-अत्, अताम्, अन् अ, अतम्, अत । अम् आव, आम ।। ८३५ चदेग् (चद) याचने ।। १ चाच-दीति, त्ति, तः, दति, दीषि, त्सि, त्थः, त्थ, दीमि, fa, :,:11 २ चाचद्यात्, याताम् युः या, यातम् यात याम्, याव याम ।। ३ चाच-दीतु, तु, त्तात् त्ताम्, दतु, द्धि, त्तात्, तम्, त्त, दानि, दाव, दाम ।। ४ अचाचदीत् तु ताम्, दुः, दी, तू तम् त, दम्, द्व, द्म।। ५ अचाचाद, अचाचद्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चाचदा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाचद्या-त्, स्ताम् सुः ८ चाचदिता - ", रौ, रः । सि, स्तम्, स्त। सम्, स्व, स्म ॥ स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चाचदिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अचाचदिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy