SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ 205 यङ्लुबन्त प्रक्रिया (भ्वादि) ८३६ ऊबुन्दुग् (बुन्द्) निशामने।। ८३८ णेद्वग् (नेद्) कुत्सासंनिकर्षयोः॥ १ बोबु-न्दीति, न्ति, न्तः, त्दति, न्दीषि, न्त्सि, स्थः, स्थ, | १ नेने-दीति, त्ति, त्तः, दति, दीषि, त्सि, त्थः, स्थ, दीमि, द्मि, न्दीमि, न्यि, त्द्वः, त्यः।। द्वः, द्मः।। २ बोबुद्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, । २ नेनेद्-यात्, याताम्, युः। याः, यातम्, यात। याम, याव, याम।। याम।। ३ बोबु- न्दीतु, न्तु, न्तु, तात्, ताम्, दतु, द्धि, त्तात्, त्तम्, त, | ३ नेने-दीतु, त्तु, त्तात्, त्ताम्, दतु, द्धि, त्तात्, तम्, त्त, दानि, न्दानि, न्दाव, न्दाम।। दाव, दाम।। ४ अबोबु-न्दीत्, न, ताम्, दुः, दी:, न्, त्तम्, त्त, न्दम्, न्द्व, | ४ अनेने-दीत्, त्, त्ताम्, दुः, दी:, त्, त्तम्, त्त, दम्, द्व, द्य।। न्य।। ५ अनेनोद, अनेनेद-ईत, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, ५ अबोबुन्द्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। ६ नेनेदा-नकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ बोबुन्दा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ नेनेद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ बोबुन्द्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्मा॥ | ८ नेनेदिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ बोबुन्दिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ नेनेदिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ बोबुन्दिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अनेनेदिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अबोबुन्दिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ८३९ मिदग् (मिद्) मेधाहिंसयोः।। ८३७ णिदृग् (निद्) कुत्सासन्निकर्षयोः।। | १ मे-मिदीति, मेत्ति, मित्तः, मिदति, मिदीषि, मेत्सि, मित्थः, १ ने-निदीति, नेत्ति, नित्तः, निदति, निदीषि, नेत्सि, नित्थः, | मित्थ, मिदीमि, मेद्मि, मिद्वः, मिद्मः।। नित्थ, निदीमि, नेद्मि, निद्वः, निद्मः।। २ मेमिद्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ नेनिद्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ मेमेत्तु, मेमि-दीतु, त्तात्, त्ताम्, दतु, द्धि, त्तात्, त्तम्, त्त, ३ नेनेत्तु, नेनि-दीतु, तात्, त्ताम्, दतु, द्धि, त्तात्, तम्, त्त, __दानि, दाव, दाम।। दानि, दाव, दाम।। ४ अमे-मिदीत्, मेत्, मित्ताम्, मिदुः, मिदी:, मेः, मि, त्, ४ अने-निदीत्, नेत्, नित्ताम्, निदुः, निदीः, नेः, ने, त्, ___ मित्तम्, मित्त, मिदम्, मिद्व, मिद्म।। नित्तम्, नित्त, निदम्, निद्व, निद्म।। ५ अनेनेद्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अमेमेद्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ नेनेदा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ मेमेदा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ नेनिद्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। | ७ मेमिया-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ८ नेनेदिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्व:, स्मः॥ ८ मेमेदिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ नेनेदिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ मेमेदिष्य्-अति, अतः, अन्ति। असि, अथ:, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अनेनेदिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अमेमेदिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आमा आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy