SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ यहलुवन्त प्रक्रिया (भ्वादि) ८२८ रञ्जी (रज्) रागे ।। १ रार - ञ्जीति, ङ्कि, क्तः, जति, ञ्जीषि, ड्सि, क्थ:, क्थ, जीम, ज्ज्मि ज्वः घ्मः ॥ I २ राज्यात याताम् यु याः, यातम् यात याम्, याव याम ॥ ३ रार-जीतू, इक्तु क्तात्, ताम्, जतु, ग्धि, तात्, कम्, क्त, जानि, खाब, खाम।। ४ अरार-जीत्, न्, क्ताम्, जुः, ञ्जी, नू, क्तम्, क्त, ञ्ष्म्, ज्व ज्म ।। ५ अरार-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ रारञ्जा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ रारज्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ रारञ्जिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ राज्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अरारञ्य्-िअत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम॥ ८२९ रेट्टग् (रेट्) परिभाषणयाचनयोः ।। १ रेरे-टीति, ट्टि, ट्टः, टति, टीषि, षि, दु:, टु, टीमि, ट्मि, दवः दमः ॥ २ रेरेट्यात, याताम् युः । याः, यातम् यात याम्, याव ग्राम ॥ ३ रेरेटीतु, टु, ट्टात्, हाम्, तु, ड्डि, ट्टात्, हम, ह, टानि, टाव, टाम ।। ४ अरेरे टी, टू, ट्टाम, दु:, टी, टू, हम, इ, टम्, ट्व म ५ अरेरेट्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ रेरेटा ञ्चकार ३० ॥ म्बभूव इ० ॥ मास ३० ॥ ७ रेरेट्यातु स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ रेरेटिता, री, रः । सि, स्थः, स्थ स्मि, स्वः स्मः ॥ ९ रेरेटिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अरेरेटिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। Jain Education International 203 ८३० वेटग् (वेण्) गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु ।। १ वेवे - णीति, ण्टि, ण्टः, णति, णीषि, षि, ण्ठः, ण्ठ, णीमि, ण्वः, ण्मः ॥ २ वेवेणूयात्, याताम् युः । याः, यातम् यात याम् याव याम ॥ ३ वेवेणीतु ण्टु ण्टात्, ण्टाम्, णतु ण्हि ण्टात्, ष्टम्, ण्ट, णानि, णाव, णाम ।। " ४ अवेवे - णीत्, ण् ण्टाम्, णुः, णी णू ण्टम्, ण्ट, णम्, ण्व, ण्म ॥ ५ अवेवेण ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इयम्, इष्व, इष्म ।। ६ वेवेणा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ ८ वेवेण्या तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। वेवेणिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ वेवेणिष्य्-अति, अतः, अन्ति असि, अथ, अथ आमि आवः, आमः ।। १० अवेवेणिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। ८३१ चतेग् (चत्) याचने ।। १ चाच - तीति, त्तिः, तः, तति, तीषि, त्सि, त्थः, त्थ, तीमि, त्मि, त्वः, त्मः ॥ २ चाचत्यात्, याताम् यु याः, यातम् यात याम् याव, याम ॥ ३ चाच- तीतु, त्तु तात्, त्ताम्, ततु द्धि, त्तात्, त्तम्, त्त, तानि, ताव, ताम ।। ४ अचाचतीत् तु ताम्, तु, ती, तू, तम् त, तम् त्व, त्म।। ५ अचाचात्, अचाचत्-ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। चाचता - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ६ ७ , चाचत्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्मा।। ८ चाचतिता" रौ र सि. स्थः, स्थ, स्मि, स्वः स्मः । ९ चाचतिष्य्-अति, अतः, अन्ति । असि, आवः, आमः ॥ अथः, अथ। आमि, १० अचाचतिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy