SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 202 धातुरत्नाकर चतुर्थ भाग ८२४ डुपचीष् (पच्) पाके।। ८२६ टुभ्राजि (भ्राज्) दीप्तौ।। १ पाप-चीति, क्ति, क्तः, चति, चीषि, क्षि, क्थः, क्थ, चीमि, | १ बाभ्रा-जोति, ष्टि, ष्टः, जति, जीषि, क्षि, ष्ठः, ष्ठ, जीमि, च्मि, च्वः, च्मः।। ज्मि, ज्वः, घ्मः ।। २ पापच-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ बाभ्राज-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ पाप-चीतु, क्तु, क्तात्, क्ताम्, चतु, ग्धि, क्तात्, क्तम्, क्त, | ३ बाभ्रा-जीतु, ष्टु, ष्टात्, ष्टाम्, जतु, ग्धि, ष्टात्, ष्टम्, ष्ट, जानि, चानि, चाव, चाम।। जाव, जाम।। ४ अपाप-चीत्, क्, क्ताम्, चुः, ची:, क्, क्तम्, क्त, चम्, | ४ अबाभ्रा-जीत्, ट्, ष्टाम्, जुः, जीः, ट्, ष्टम्, ष्ट, जम्, ज्व, च्व, च्म।। ज्म।। ५ अपापाच्, अपापच्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। | ५ अबाभ्राज्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इषम्, इष्व, इष्म।। इष्म। ६ पापचा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ बाभ्राजा-कार इ० ।। म्बभूव इ०।। मास इ०।। ७ पापच्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ बाभ्राज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ पापचिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ८ बाभ्राजिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ पापचिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ बाभ्राजिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अपापचिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अबाभ्राजिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, आव, आम।। आव, आम।। ८२५ राजृग् (राज) दीप्तौ॥ ८२७ भजी (भज्) सेवायाम्।। १ रारा-जीति, पि, ष्टः, जति, जीषि, क्षि, ष्ठः, ष्ठ, जीमि, ज्मि, | १ बाभ-जीति, क्ति, क्तः, जति, जीषि, क्षि, क्थः, क्थ, जीमि, ज्वः, ध्मः।। ज्मि, ज्वः, डमः।। २ राराज्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ बाभज्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, यामा याम।। ३ रारा-जीतु, ष्टा, ष्टात्, ष्टाम्, जतु, ड्डिध, ष्टात्, ष्टम्, ष्ट, जानि, | ३ बाभ-जीतु, क्तु, क्तात्, क्ताम्, जतु, ग्धि, क्तात्, क्तम्, क्त, जाव, जाम।। जानि, जाव, जाम।। ४ अरारा-जीत्, ट्, ष्टाम्, जुः, जीः, ट्, ष्टम्, ष्ट, जम्, ज्व, | ४ अबाभ-जीत्, क्, क्ताम्, जुः, जी:, क्, क्तम्, क्त, जम्, ज्म।। ज्व, ज्म। ५ अराराज्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अबाभाज् अबाभज्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इष्म।। इषम्, इष्व, इष्म।। ६ राराजा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ बाभजा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ राराज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ बाभज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ राराजिता-'', रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ बाभजिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ राराजिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ बाभजिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अराराजिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अबाभजिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy