SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया (भ्वादि) ८१९ भृंग् (भृ) भरणे ।। १ बरी-भरीति, भर्ति भृतः, भ्रति, भरीषि, भर्षि भृथः, भूथ, भरीमि, भर्मि, भृवः, भृमः ॥ २ बरीभृयात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ वरी-भरीति, भर्तु भृतात् भृताम्, भ्रतु, भृहि भूतात्, भृतम्, भृत, भराणि, भराव, भराम ।। ४ अबरी-भरीत् भः भृताम् भरुः, भरी, भः, भतम्, भूत, भरम्, भूव, भूम ॥ ५ अवरीभार-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ वरीभरा कार इ० ॥ म्बभूव ३० ॥ मास इ० ॥ ७ बरीभ्रिया - त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ वरीभरिता रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ बरीभरिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, , आवः, आमः । १० अबरीभरिष्य् अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।। पक्षे बरी - स्थाने 'बरि' इति 'बर्', इति च ज्ञेयम् । ८२० ग् (घ) धारणे । वृड् ५५७ वटूपाणि । ८२१ डुकंग् (क) करणे ।। १ चरी - करीति, कर्ति, कृतः, कृति, करीषि, कर्षि, कृथ:, कृथ, करीमि, कर्म, कृवः, कृमः ॥ २ चरीकृयात्, याताम् यु याः, यातम् यात याम्, याव, याम ।। ३ चरी - करीति, कर्तु कृतात्, कृताम् ऋतु, कृहि, कृतात्, कृतम्, कृत, कराणि, कराव, कराम ।। ४ अचरी करीत् कः कृताम् करुः, करी, क, कतम्, कृत, " करम्, कृव, कृम। ५ अचरीकार्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चरीकरा चकार ३० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ चरीक्रिया- तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ चरीकरिता " रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ चरीकरिष्य्-अति, अतः, अन्ति असि, अथः, अथ आमि आवः, आमः ।। १० अचरीकरिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम।। पक्षे चरी स्थाने 'चरि' इति 'चर्', इति च ज्ञेयम् । Jain Education International ८२२ हिक्की (हिक्क) अव्यक्ते शब्दे ।। १ जेहि क्कीति क्ति, क्तः, क्कति, क्कीषि, क्षि, क्थः, क्थ, क्कीमि, क्मि, क्वः, क्मः ॥ २ जेहिक्क यात्, याताम् यु या यातम्, यात याम्, याव, याम ।। ३ जेहि क्कीत् तु क्तात् क्ताम्, क्कतु, ग्धि, क्तात् क्तम्, क्त, क्कानि, क्काव, क्काम ॥ ४ अजेहि क्कीत् क, क्ताम्, क्कुः, क्की, क् क्तम्, क्त, क्कम्, क्क्व, क्कम ।। ५ अजेहिक्क्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ जेहिक्का - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। स्तम्, स्त। सम्, स्व, स्म । सि स्थः, स्थ, स्मि, स्वः, ७ जेहिक्क्यात् स्ताम् सुः ८ जेहिक्किता" रौ, र , स्मः ॥ 201 ९ जेहिक्किष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि, आवः, आमः ।। १० अजेहिक्किष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। ८२३ डुयाच्ग् (याच्) याञ्चायाम्।। १ याया चीति, क्ति, क्तः, चति, चीषि, क्षि, क्थः, क्थ, चीमि, च्मि, च्वः, च्मः ॥ २ यायाच् यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम ।। ३ यायाचीतु तु तात् काम, चतु, ग्धि, कात् क्तम् क्त, चानि, चाव, चाम ॥ ४ अयाया चीत्, क्, क्ताम्, चुः, ची:, क्, क्तम्, क्त, चम्, च्व, च्म ॥ ५ अयायाच्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट इषम्, इष्व, इष्म || यायाचा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। " " यायाच्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ।। यायाचिता" रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ यायाचिष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि आवः, आमः ।। १० अयायाचिष्य्-अत्, अताम्, अन् अ अतम्, अत अम्, आव, आम ।। ६ ७ ८ ९ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy