SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ यनुवन्त प्रक्रिया (भ्वादि) ३ पापर्षीतु ष्टु, ष्टात्, ष्टाम्, षतु, ड्ढि ष्टात्, ष्टम्, ष्ट, पानि, पाव, पाम ।। ४ अपाप-र्षीत्, र्ट्, ष्टम्, र्षुः, र्षी, र्ट्, ष्टम्, ष्ट, र्षम्, र्व, मं ॥ ५ अपापं - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ पापर्षा - चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ पापर्ष्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ पापर्पिता रौ र सि. स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ पापर्पिष्य्-अति, अतः अन्ति असि, आवः, आम: ।। " अथः अथ आमि, " १० अपापर्षिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। ७८० घुंघुङ् (घुन्घ्) कान्तीकरणे ।। १ जो पुष्टि, घुंषीति, घुष्टः, धुंषति, घुंषीषि, घुक्षि, धुंष्ठ, घुंठ, धुंषीमि, घुष्मि, घुंष्वः, पुंष्मः ॥ २ जोपुंषु यात्, याताम् युः याः, यातम् यात याम्, याव याम ।। ३ जो धुंषीतु, घुंटु घुष्टात्, घुष्टाम्, घुंषतु, घुण्डि घुण्डि मुंष्टात, घुंष्टम, धुंष्ट, घुषाणि, घुंषाव, घुंषाम || ४ अजो घुषीत् पुन, घुंष्टाम्, घुंषुः धुंषी, घुन्, घुंष्टम्, घुष्ट, घुंषम, घुंष्व, घुंष्म॥ ५ अजोधुंच्-ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। ६ जोघुषा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जोधुंध्या-त् स्ताम् सुः स्तम्, स्त। समू, स्व, स्म ।। ८ जोघुषिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ जोघुषिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अजोधुषिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। ७८१ स्रंसूङ् (स्रंस्) प्रमादे || १ सा - स्रंसीति, संस्ति, स्रस्तः, त्रसति, स्रंसीषि, स्रंस्सि, स्रस्थः, स्रस्थ, स्रंसीमि, संस्मि, स्रस्वः स्रस्मः ॥ Jain Education International 191 २ सास्रस्यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ सा संसीतु संस्तु, स्वस्तात् स्रस्ताम्, खसतु सधि, सद्धि, स्रस्तात्, स्रस्तम्, त्रस्त, स्रंसानि, स्रंसाव, स्रंसाम ॥ ४ असा संसीत् सन् स्रस्ताम्, ससुः संसी, सन्, स्वस्तम्, स्रस्त, स्रंसम्, स्रंस्व, संस्म ॥ ५ असास्रंस्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म॥ ६ सास्रंसा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ सास्रंस्यात् स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ सास्रंसिता" रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ सास्स्रंसिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० असास्त्रसिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। वञ्चस्रंसेत्यत्र साहचर्यात् द्युतादिस्रंसूङ्घातोर्ग्रहणादस्य न्यभावः ।। ७८२ कासृङ् (काम्) शब्दकुत्सायाम् ।। १ चाका- सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, स्मि, स्वः, स्मः ॥ २ चाकास्यात्, याताम् युः । या:, यातम् यात याम्, याव, याम ।। ३ चाका- सीतु, स्तु, स्तात् स्ताम् स्तु द्धि, धि, स्तात्, स्तम् स्त, सानि, साव, साम ४ अचाका-सीत्, त्, स्ताम्, सुः, सी:, :, त्, स्तम्, स्त, सम्, स्व, स्म ।। ५ अचाकासू-ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट। इषम्, इष्व, इष्म ।। ६ चाकासाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाकास्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ चाकासिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चाकासिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अचाकासिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy