SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 192 धातुरत्नाकर चतुर्थ भाग ७८३ भासि (भास्) दीप्तौ।। ७८५ टुभ्लासृङ् (भ्लास्) दीप्तौ।। १ बाभा-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, | १ बाभ्ला-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, स्मि, स्वः, स्मः।। सीमि, स्मि, स्वः, स्मः।। २ बाभास्-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ बाभ्लास्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ बाभा-सीतु, स्तु, स्तात्, स्ताम्, स्तु, द्धि, धि, स्तात्, स्तम्, ३ बाभ्ला-सीतु, स्तु, स्तात्, स्ताम्, स्तु, द्धि, धि, स्तात्, स्त, सानि, साव, साम।। स्तम्, स्त, सानि, साव, साम।। ४ अबाभा-तंसीत्, तन्, तंस्ताम्, तंसुः, तंसीः, तन्, तस्तम्, ४ अबाभ्ला-तंसीत्, तन्, तंस्ताम्, तंसुः, तंसीः, तन्, तंस्तम्, तंस्त, तंसम्, तस्व, स्मि।। __ तस्त, तंसम्, स्वि, स्मि।। ५ अबाभ्लास्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अबाभास्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ बालासा-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ बाभासा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ बाभ्लास्या-त्, स्ताम्, सुः, : स्तम्, स्त, सम्, स्व, स्म।। ७ बाभास्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ८ बाभ्लासिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ८ बाभासिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। स्मः।। ९ बाभासिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ बाभ्लासिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आव:, आमः॥ आमि, आवः, आमः।। १० अबाभासिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, । १० अबाभ्लासिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ___७८४ टुभ्रासि (भ्रास्) दीप्तौ।। ७८६ रासृङ् (रास्) शब्दे॥ १ बाभ्रा-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, | १ रारा-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, स्मि, स्वः, स्मः।। सीमि, स्मि, स्वः, स्मः।। २ बाभ्रास्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ रारास्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ बाभ्रा-सीतु, स्तु, स्तात्, स्ताम्, स्तु, द्धि, धि, स्तात्, स्तम्, ३ रारा-सीतु, स्तु, स्तात्, स्ताम्, स्तु, द्धि, धि, स्तात्, स्तम्, स्त, सानि, साव, साम।। स्त, सानि, साव, साम।। ४ अबाभ्रा-तंसीत्, तन्, तंस्ताम्, तंसुः, तंसीः, तन्, तंस्तम्, | ४ अरारा-तंसीत्, तन्, तंस्ताम्, तंसुः, तंसीः, तन्, तंस्तम्, तस्त, तंसम, तस्व, तंस्म।। तंस्त, तंसम्, तस्व, तंस्म।। ५ अबाभ्रास्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अरारास्-ईत्, इष्टाम्, इषुः। ई., इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म। ६ बाभ्रासा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ रारासा-ञ्चकार इ० ।।म्बभूव इ०।। मास इ०॥ ७ बाभ्रास्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म। | ७ रारास्या-त्, स्ताम्, सुः1:, स्तम्, स्त। सम्, स्व, स्म।। ८ बाभ्रासिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। । ८ रारासिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ बाभ्रासिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ रारासिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अबाभ्रासिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अरारासिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy