SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 190 ३ नेने पीतु, प्रु ष्टात्, ष्टाम्, षतु, ड्डि ष्टात् ष्टम्, ष्ट, घानि पाव, षाम || ४ अनेने षीत् ट्, ष्टाम्, षुः, षी, ट् ष्टम्, ष्ट, षम्, ष्व, ष्म । ५] अनेनेष्-ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ नेपा-शकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ नेनेष्या तु स्ताम् सु: 1: स्तम्, स्त। सम्, स्व, स्म ।। ८ नेनेषिता" रौ र सि स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ नेनेपिष्य्-अति, अतः अन्ति। असि अथ, अथ आमि आवः, आमः ॥ १० अनेनेषिष्य्-अत्, अताम्, अन् अ, अतम्, अत । अम् आव, आम ।। ७७६ हेइ (हेष) गतौ ।। १ जेहे - षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, ष्वः, 4:11 २ जेहेषु यात्, याताम् युः याः, यातम् यात याम्, याव याम ॥ ३ जेहे पीतु, पु, ष्टात् ष्टाम् षतु ड्डि ष्टात् ष्टम्, ष्ट पानि, षाव, षाम ।। ४ अजेहेषीत् द, ष्टाम्, पु, षी, द् ष्टम्, ष्ट, षम्, ष्व, ष्य ।। ५ अजेहेप्-ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट इषम्, इष्व, इष्म || ६ जेहेपा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ जेहेष्या-त्, स्ताम्, सुः । : स्तम्, स्त। समू, स्व, स्म ॥ ८ जेहेषिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ जेहेषिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः । १० अजेहेषिष्य्-अत्, अताम्, अन् अ अतम्, अत । अम् आव, आम ।। ७७७ रेड् (रेष्) अव्यक्ते शब्दे ।। १ रेरे-षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, d:, ष्मः ।। २ रेरेष्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ३ रेरे-षीतु, ष्टु, ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, षानि, षाव, षाम ॥ ४ अरेरे षीत् द् ष्टाम्, ष, षी, द् ष्टम्, ष्ट, षम्, ष्व, ष्म ।। ५ अरेरेष्-ईत्, इष्टाम् इषुः । ई:, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। रेरेषा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। रेरेध्या तु स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ।। रेरेषिता " रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ रेरेषिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि ६ ७ ८ - आवः, आमः ।। १० अरेरेपिष्य्-अत्, अताम्, अन् अ अतम्, अत अम् आव, आम ।। ७७८ हेड् (हेय्) अव्यक्ते शब्दे || १ जेहे-षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, ष्वः, ष्मः ॥ २ जेहेषु यात्, याताम् युः । याः, यातम् यात याम्, याव याम ।। ३ जेहेषीतु टु ष्टात्, ष्टाम् षतु, डि, ष्टात् ष्टम्, ष्ट पानि, षाव, षाम ।। अजेहेषीत् ट् ष्टाम्, षः, षी, द् ष्टम्, ष्ट, षम्, ष्व ष्म ।। अजेहेष्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट। इषम्, इष्व, इष्म ।। ६ जेहेषासकार इ० ॥ म्बभूव ६० ।। मास इ० ।। ७ जेहेष्या-तु, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ।। जेहेषिता- " रौ र सि, स्थः, स्थ, ८ स्मि, स्वः स्मः ।। " ९ जेहेषिष्य्-अति, अतः, अन्ति । असि अथः अथ आमि ४ ५ आवः, आमः ।। १० अजेहेषिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम।। ७७९ पर्षि (पर्ष) स्नेहने ।। १ पाप पति, हिं, :, पंति, पीषि, झिं, छे, छं, पीमि, मि, :,:11 २ पापर्ष्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy