SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ यइलुवन्त प्रक्रिया (भ्वादि) ३ वाभाषीतु ष् टात् ष्टाम् षतु हि ष्टात् एम् ट पानि पाव, पाम ।। ४ अवाभाषीत् द् ष्टम्, पु, षी, टू, ष्टम्, ए, षम्, ष्व, ष्म ।। ५ अवाभाई इष्टाम् इषुः । ई, इष्टम्, इष्ट इयम् इष्व इष्म ॥ ६ बाभाषा - ञ्चकार इ० ।। म्बभूव इ० ।। मास ३० ।। ७ वाभाष्यात् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ वाभाषिता - " रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ वाभाषिष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि आवः, आमः ।। १० अवाभाषिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। ७७२ गेषृङ् (गेष्) अन्विच्छायाम् ।। १ जेगे-पीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, ष्वः, ष्मः ॥ २ जेगेष्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ।। ३ जेगे पीतु ष्टु ष्टात् ष्टाम्, चतु डि. ष्टात् ष्टम्, ष्ट, पानि, घाव, घाम ॥ ४ अजेगे-षीत् ट्, ष्टाम्, षुः, षी, ट्, ष्टम्, ष्ट, षम्, ष्व, ष्म ।। ५ अजेगेष्-ईत्, इष्टाम्, इषुः । ई, इष्टम्, इष्ट। इषम् इष्व, इष्म ।। ६ जेगेधा झुकार इ० ॥ म्बभूव इ० ॥ मास इ० ।। ७ जेगेष्यात् स्ताम् सुः स्तम्, स्त ८ जेगेषिता-" रौ, र सि, स्थः, स्थ, ९ जेगेपिप्य्-अति, अतः, अन्ति असि, आवः, आमः । १० अजेगेषिष्य्-अत्, अताम्, अन् अ:, अतम्, अत आम्, आव, आम ।। सम्, स्व, स्म ।। Jain Education International स्मि, स्वः स्मः ॥ , अथः अथ आमि , ७७३ येषृङ् (येष्) प्रयत्ने ।। १ येथे षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ठः, ष्ठ, षीमि, ष्मि, ष्वः, ष्मः ।। २ येथेषु यात्, याताम् यु याः, यातम् यात । याम्, याव याम ।। ३ येथेषीतु टु ष्टात् ष्टाम्, षतु, डि, ष्टात् ष्टम्, ष्ट, पानि, षाव, षाम ॥ ४ अयेये-षीत् ट्, ष्टाम्, षुः, षी, ट्, ष्टम्, ष्ट, षम्, ष्व, ष्म ॥ अयेयेष ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट । इषम् इष्व, ५ 189 इष्म ।। ६ येयेषाञ्चकार ३० ।। म्बभूव इ० ।। मास इ० ।। ७ स्मि, स्वः स्मः ॥ येयेष्या - त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ येयेषिता-" रौ र सि, स्थः, स्थ, ९ येयेषिष्य् अति, अतः, अन्ति । असि आवः, आमः ॥ १० अयेयेषिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। וי अथः अथ आमि " ७७४ जेषृङ् (जेष्) गतौ ।। १ जेजे - षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ठः, ष्ठ, षीमि, ष्मि, od:, ष्मः ।। २ जेजेष्यात्, याताम् युः । याः, यातम् यात याम्, याव याम ॥ ३ जेजे-षीतु, टु, ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, षानि, षाव, षाम ।। ४ अजेजे षीत् द् ष्टाम, पु, षी, द एम, टु, षम्, ष्व, ष्म ।। ५ अजेजेष्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम्, इष्व, इष्म ।। ६ जेजेषाञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ जेजेच्या तु, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। जेजेषिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ जेजेषिष्य्-अति, अतः अन्ति । असि अथः अथ आमि ८ For Private & Personal Use Only आवः, आमः । १० अजेजेषिष्य्-अत्, अताम्, अन् अ अतम्, अत अम् आव, आम ।। ७७५ णेङ् (नेष्) गतौ ।। १ नेने - षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, ष्वः, ष्मः ॥ २ नेनेष्यात्, याताम् यु याः, यातम् यात याम्, याव याम ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy