SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ यनुवन्त प्रक्रिया (भ्वादि) ७५० मल्लि (मल्ल्) धारणे ।। १ मामल्-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ॥ २ मामल्लू यात्, याताम् युः । या यातम् यात याम्, याव, याम ।। ३ मामल् लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम।। ४ अमामल्-लीत, ", ल्ताम्, लुः, ली: ", ल्तम्, ल्त, लम्, ल्व, ल्म ॥ ५ अमामल्लू-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ मामल्ला - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ मामल्ल्यात् स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ मामल्लिता" रौ, र सि, स्थः, स्थ, स्मि, स्वः, स्मः ॥ ९ मामल्लिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अमामल्लिष्य्-अत्, अताम्, अन् अ:, अतम्, अताअम्, आव, आम ।। लकारद्वयस्यानुनासिकत्वे मा स्थाने 'मं' इति 'मम्' इति च ज्ञेयम् । ७५१ भलि (भ) परिभाषणहिंसादानेषु ।। १ बाभ-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ॥ २ बाभल् - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ बाभ-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।। ४ अबाभ-लीत, लु, ल्ताम्, लुः, ली, लू, ल्तम्, ल्त, लम्, ल्व, ल्म ॥ ५ अवाभाल्-ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट । इषम्, इष्व इष्म || ६ बाभला - ञ्चकार इ० ।। म्बभूव इ० ।। मास ३० ॥ स्तम्, स्त। सम्, स्व, स्म । ७ बाभल्या-त्, स्ताम्, सुः ८ बाभलिता रौ र सि स्थः, स्थ, स्मि, स्वः स्मः ।। Jain Education International 183 ९ बालिष्य्-अति, अतः, अन्ति असि अथ, अथ आमि आवः, आमः ।। १० अबाभलिष्य्-अत्, अताम्, अन् अ, अतम्, अत । अम् आव, आम ।। लकारस्यानुनासिकत्वे बा-स्थाने 'बं' इति 'बम्' इति च ज्ञेयम् । ७५२ भल्लि (भल्ल्) परिभाषणहिंसादानेषु ।। १ बाभल्-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ॥ २ बाभल्लू - यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम।। ३ बाभल् लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।। ४ अबाभल् लीत, ", ल्ताम्, लुः, ली: ", ल्तम्, ल्त, लम्, ल्व, ल्म ॥ ५ अबाधल्लू-ईत् इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम् इष्व, इष्म || ६ बाभल्ला - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ बाधल्ल्यात् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म।। ८ बाभल्लिता-" रौ, र सि स्थः, स्थ, स्मि, स्वः, स्मः ॥ । ९ बाभल्लिष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि आवः, आमः ॥ १० अवाभल्लिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। लकारद्वयस्यानुनासिकत्वे बा-स्थाने 'ब' इति 'बम्' इति च ज्ञेयम् । ७५३ कलि (कल्) शब्दसंख्यानयोः ।। १ चाक-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ॥ २ चाकल्यात्, याताम् युः । या, यातम् यात याम्, याव, याम ॥ ३ चाक लीतु, ल्तु ल्तात्, ल्ताम् लतु, ल्हि ल्तात्, ल्तम्, ल्त, लानि, लाव, लाम ।। ४ अचाक-लीत, ल्, ल्ताम्, लुः, ली, लू, ल्तम्, ल्त, लम्, ल्व, ल्म ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy