SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 182 धातुरत्नाकर चतुर्थ भाग ५ अवावाल्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | २ शाशल्-यात्, याताम्, युः। याः, यातम्, यात। याम्, इष्मा याव, याम।। ६ वावला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ३ शाश-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ७ वावल्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।।। ल्त, लानि, लाव, लाम।! ८ वावलिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। | ४ अशाश-लीत, ल्, ल्ताम्, लुः, लीः, ल, ल्तम्, ल्त, लम्, ९ वावलिष्य-अति, अतः, अन्ति। असि. अथः. अथ। आमि. ल्व, ल्म।। आव:, आमः।। ५ अशाशाल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, १० अवावलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, इष्म।। आव, आम।। ६ शाशला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। लकारस्यानुनासिकत्वे आद्यवाशब्दस्थाने 'वं' इति 'व' इति च ७ शाशल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ज्ञेयम्। ८ शाशलिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ७४७ वल्लि (वल्ल्) संवरणे।। | ९ शाशलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १ वावल्-लीति, ल्ति, ल्तः, लति, लीषि, लिष, ल्थः, ल्थ, आवः, आमः।। लीमि, ल्मि, ल्वः, ल्मः।। १० अशाशलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, २ वावल्ल-यात्, याताम्, युः। याः, यातम्, यात। याम्, आव, आम।। याव, याम।। लकारस्यानुनासिकत्वे शा-स्थाने 'शं' इति ज्ञेयम्। ३ वावल्-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ७४९ मलि (मल्) धारणे।। ल्त, लानि, लाव, लाम।। १ माम-लीति, ल्ति, ल्तः, लति, लीषि, ल्पि, ल्थः, ल्थ, ४ अवावल्-लीत, ", लताम्, लुः, ली:,. ", ल्तम्, ल्त, | लीमि, ल्मि, ल्वः, ल्मः।। लम्, ल्व, ल्म।। ५ अवावल्ल्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, | | २ मामल्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। इप्म।। ३ माम-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ६ वावल्ला -ञ्चकार इ० ।।म्बभूव इ० ।। मास इ०।। ल्त, लानि, लाव, लाम।। ७ वावल्ल्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ वावल्लिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, | ४ अमाम-लीत, ल, ल्ताम्, लुः, ली:, ल, ल्तम्, ल्त, लम्, ल्व, ल्म।। ५ अमामाल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ९ वावल्लिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। इष्म।। आमि, आवः, आमः।। ६ मामला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। १० अवावल्लिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ७ मामल्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव, आम।। ८ मामलिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। लकारद्वयस्यानुनासिकत्वे वा-स्थाने 'वं' इति 'वत्' इति च ९ मामलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ज्ञेयम्। आवः, आमः।। ७४८ शलि (शल्) चलने च॥ १० अमामलिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १ शाश-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, आव, आम।। लीमि, ल्मि, ल्वः, ल्मः।। लकारस्यानुनासिकत्वे मा-स्थाने 'मं' इति 'मम्' इति च ज्ञेयम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy