SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ यइलुवन्त प्रक्रिया (ध्वादि) ७ चाक्ष्माय्यात् स्ताम्, सुः ८ चाक्ष्मायिता" रौ, र स्मः ।। ९ चाक्ष्मायिष्य्-अति, अतः, अन्ति। असि, अथः अथ आमि, आवः, आमः ॥ १० अचाक्ष्मायिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम।। ७४३ स्फायैङ् (स्फाय्) वृद्धी ।। १ पास्फायीति, ति, तः, यति, यीषि, सि, थः, थ, यीमि, मि, वः, मः ॥ स्तम्, स्त। सम्, स्व, स्म ॥ सि स्थः, स्थ स्मि, स्वः, २ पास्काय्यात्, याताम् युः । याः, यातम् यात याम्, याव, याम ॥ ३ पास्फायीतु, तु, तात्, ताम्, यतु, हि, तात्, तम् त, यानि, याव, याम ॥ ४ अपास्फायीत्, त्, ताम्, युः, यी::, तम्, त, यम्, व, म।। ५ अपास्काय्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ पास्फाया - ञ्चकार इ० || म्यभूव इ० ॥ मास इ० ॥ ७ पास्फाय्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ पास्फायिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ । ९ पास्फायिष्य् अति, अतः, अन्ति । असि, अथः अथ आमि, आव, आमः ॥ १० अपास्फायिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। ७४४ ओप्यायैङ् (प्याय्) वृद्धौ । । १ पे- पयीति, पेति, पीतः, प्यति, पयीषि, पेषि, पीथः, पीथ, पयीमि, पेमि, पीवः, पीमः ।। २ पेपी - यात्, याताम्, युः । या:, यातम्, यात । याम्, याव याम ॥ ३ पे पयीत्, पेतु पीतात्, पीताम्, प्यतु, पीहि, पीतात् पीतम्, पीत, पयानि, पयाव, पयाम ।। ४ अपक- पयीत्, पेत्, पीताम्, पयुः, पयी, पे:, पीतम्, पीत, पयम्, पीव, पीम।। Jain Education International ५ अपेपाय्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ पेपया अकार इ० ॥ म्बभूव इ० ॥ मास इ० ।। ७ पेपीया-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ पेपयिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ पेपयिष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि 181 आवः, आमः ।। १० अपेपयिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम् आव, आम ।। नागेशमते पाप्या यीति, ति, इत्यादि । ७४५ तायृङ् (ताय्) संतानपालनयोः ।। १ तातायीति, ति, तः, यति, यीषि, सि, थः, थ, यीमि, मि, वः, मः ॥ २ ताताय् - यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ ताता - यीतु, तु, तात्, ताम्, यतु, हि, तात्, तम् त, यानि, याव, याम ।। अताता - यीत्, त्, ताम्, युः, यी::, तम् त, यम्, व, म ।। अताताय् - ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ४ ५ ६ ताताया- ञ्चकार इ० || म्यभूव इ० ।। मास इ० ।। ७ ताताच्या त् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ तातायिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ तातायिष्य्-अति, अतः, अन्ति । असि, अथः, अथ। आमि आवः, आमः ॥ १० अतातायिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। ७४६ वलि (वल) संवरणे ।। १ वाव-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, लीमि, ल्मि, ल्वः, ल्मः ॥ २ वावल्यात्, याताम् युः । याः, यातम् यात याम्, याव, याम ।। ३ वावल - ईतु, तु, तात्, ताम्, अतु, हि, तात्, तम् त, आनि, आव, आम ।। ४ अवावल ईत, " ताम्, उ:, ई, " तम् त, अम्, व, म।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy