SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 180 धातुरत्नाकर चतुर्थ भाग __७३८णयि (नय) रक्षणे च। नयि ७३४ वदूदाणि। । ९ पोपूयिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, __७३९ दयि (दय्) दानगतिहिंसादहनेषु च।। आवः, आमः। | १० अपोपूयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १ दा-दयोति, दति, दतः, दयति, दयीषि, दसि, दथः, दथ, | आव, आम।। दयीमि, दामि, दावः, दामः ।। २ दादय-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, ७४१ क्नूयैङ् (क्नूय) शब्दोन्दनयोः।। याम।। १ चो-क्नूयीति, क्नोति, क्नूतः, क्नूयति, क्नूयीषि, क्नोषि, ३ दाद-यीतु, तु, तात्, ताम्, यतु, हि, तात्, तम्, त, यानि, क्नूथः, क्नूथ, क्नूयीमि, क्नोमि, क्नूवः, क्नूमः ।। याव, याम।। २ चोक्नय-यात, याताम, यः। याः. यातम. यात। याम, ४ अदा-दयीत्, दत्, दताम्, दयुः, दयी:, दः, दतम्, दत, याव, याम।। दयम्, दाव, दाम।। ३ चोक्नोतु, चोक्नू-यीतु, तात्, ताम्, यतु, हि, तात्, तम्, ५ अदादय्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, त, यानि, याव, याम।। इष्मा । ४ अचो-क्नूयीत्, क्नोत्, क्नूताम्, क्नूयुः, नूयीः, क्नोः, ६ दादया-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। क्नूतम्, नूत, क्य म्, क्नूव, क्नूम।। ७ दादय्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ५ अचोक्नूय-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ८ दादयिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। इष्म।। ९ दादयिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ६ चोक्नूया-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। आवः, आमः।। ७ चोक्नूय्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। १० अदादयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | | ८ चोक्नूयिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, आव, आम।। यकारस्यानुनासिकत्वे दा स्थाने दं इति दन् इति च ज्ञेयम्। | | ९ चोक्नूयिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः ।। ७४० पूयैङ् (पूय) दुर्गन्धविशरणयोः।। १० अचोक्नूयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १ पो-पूयीति, पोति, पूतः, पूयति, पूयीषि, पोषि, पूथः, पूथ, | आव, आम।। ___ पूयीमि, पोमि, पूवः, पूमः।। ७४२ क्षमायैङ् (क्ष्माय) विधूनने।। २ पोपूय्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | | १ चाक्ष्मा-यीति, ति, तः, यति, योषि, सि, थः, थ, यीमि, मि, याम।। वः, मः।। ३ पोपू-यीतु, तात्, ताम्, यतु, हि, तात्, तम्, त, यानि, याव, २ चाक्ष्माय-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ४ अपो-पूयीत्, पोत्, पूताम्, पूयुः, पूयी:, पोः, पूतम्, पूत, ! ३ चाक्ष्मा-यीतु, तु, तात्, ताम्, यतु, हि, तात्, तम्, त, पूयम्, पूव, पूम।। याणि, याव, याम।। ५ अपोपूय्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ४ अचाक्ष्मा-यीत्, त्, ताम्, युः, यी:, :, तम्, त, यम्, व, इष्म।। म।। ६ पोपूया-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। | ५ अचाक्ष्माय्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ७ पोपय्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्वः, स्मः।। । इष्म।। ८ पोयिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ६ चाक्ष्माया-अकार इ० ।। म्यभव इ०।। मास इ०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy