SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ यहलुवन्त प्रक्रिया (भ्वादि) ७३४ नयि (नय्) गतौ ।। १ ना- नयीति, नति, नतः, नयति, नयीषि, नसि, नथः, नथ, नयीमि, नामि, नाव:, नामः ।। २ नानय् - यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ।। ३ नान - यीतु, तु, तात्, ताम्, यतु, हि, तात्, तम्, त, यानि, याव, याम।। " ४ अना-नयीत् नतु नताम्, नयुः, नयीः नः नतम्, नत नयम्, नाव, नाम ॥ ५ अनानय्-ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट । इषम्, इष्व, इष्म ॥ ६ नानयाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ - 1 ७ नावच्या तु, स्ताम्, सु: 1: स्तम्, स्त। सम्, स्व, स्म।। ८ नानयिता" रौ र सि, स्थः, स्थ ९ नानयिष्य्-अति, अतः, अन्ति । असि, आवः, आमः । १० अनानयिष्य्-अत् अताम्, अन् अ, अतम्, अत: अम् स्मि, स्वः स्मः ॥ अथः, अथ । आमि, आव, आम ।। पक्षे ना स्थाने नं इति नन् इति च ज्ञेयम् । ७३५ चयि (चय्) गतौ ।। १ चा - चयीति चति, चतः, चयति, चयीषि, चसि, चथः, चथ, चयीमि, चामि, चावः, चामः ।। २ चाचय्यात्, याताम् युः । या यातम् यात याम्, याव, ग्राम ॥ - ३ चाच यीतु तु तात्, ताम्, यतु, हि तात् तम् त, यानि, याव, याम ॥ ४ अचा- चयीत्, चत्, चताम्, चयुः, चयी, चः, चतम्, चत, चयम्, चाव, चाम।। ५ अचाचय्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ चाचयाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाचय्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ चाचयिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ चाचयिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, - आवः, आमः ।। १० अचाचयिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम।। यकारस्यानुनासिकत्वपक्षे चा स्थाने चं इति चम् इति च ज्ञेयम् । Jain Education International ७३६ रयि (रय्) गतौ ।। १ रा रयीति, रति, रतः, रयति रयीषि, रसि, रथ, रथ, रीमि, रामि, राव:, रामः ॥ २ रारय्यात्, याताम् यु याः, यातम् यात याम् याव, याम ।। ३ रार यीतु तु तात्, ताम्, यतु, हि तात् तम् त, यानि, - 179 याव, याम ।। ४ अरा रयीत् रत् रताम्, रयुः, रयी र रतम्, रत, रयम्, राव, राम ।। ५ अरारय् -ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ रारयाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ रारय्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म । ८ रारयिता रौ, र सि स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ रारयिष्य् अति, अतः अन्ति । असि अथः अथ आमि आवः, आमः । १० अरारयिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। यकारस्यानुनासिकत्वपक्षे रा स्थाने रं इति । ७३७ तयि (तय्) रक्षणे च ।। ९ ता - तयीति, तति, ततः, तयति, तयीषि, तसि, तथः, तथ, तयीमि तामि ताव:, तामः ॥ २ तातय्यात्, याताम् युः । याः, यातम् यात याम्, याव याम ।। ३ तात यीतु, तु, तात्, ताम्, यतु. हि तात्, तम्, त, यानि, याव, याम।। ४ अता तयीत् तत् तताम् तयुः तयी तः ततम्, तत तयम्, ताव, ताम ।। ५ अतातय्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम् इष्व इष्म || ६ तातया - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ तातय्या-त्, स्ताम्, सुः ।, स्तम्, स्त। सम्, स्व, स्म ।। ८ तातयिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ तातयिष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि, आवः, आमः ॥ 3 १० अतातयिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। यकारस्यानुनासिकत्वे ता स्थाने तं इति तन् इति च ज्ञेयम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy