SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 178 धातुरत्नाकर चतुर्थ भाग ७३० कमूङ् (कम्) कान्तौ।। ७३२ पयि (पय्) गतौ।।। १ चं-कमीति, कन्ति, कान्तः, कमति, कमीषि, कंसि, कान्थः, | १ पा-पयीति, पति, पतः, पयति, पयीषि, पसि, पथः, पथ, कान्थ, कमीमि, कन्मि, कन्वः, कन्मः ।। | पयीमि, पामि, पावः, पामः।। २ चकम्-यात्, याताम्, युः। याः, यातम्, यात। याम, याव, | २ पापय्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ चं-कमीतु, कन्तु, कान्तात्, कान्ताम्, कमतु, कांहि, | | ३ पाप-यीतु, तु, तात्, ताम्, यतु, हि, तात्, तम्, त, यानि, याव, याम।। कान्तात्, कान्तम्, कान्त, कमानि, कमाव, कमाम।। ४ अचं-कमीत्, कन्, कान्ताम्, कमुः, कमीः, कन्, कान्तम्, ४ अपा-पयीत्, पत्, पताम्, पयुः, पयी:, पः, पतम्, पत, पयम्, पाव, पाम।। कान्त, कमम्, कन्व, कन्म।। ५ अपापय्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अचंकम्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ पापया-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ चंकमा-चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ पापय्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ चंकम्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ पापयिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। चंकमिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ पापयिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, चंकमिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अपापयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अचंकमिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। यकारस्यानुनासिकत्वपक्षे पा स्थाने पं इति पम् इति च ज्ञेयम। ७३१ वयि (वय) गतौ।। ___७३३ मयि (मय) गतौ।। १ वा-वयीति, वति, वतः, वयति, वयीषि, वसि, वथः, वथ, | १ मा-मयीति, मति, मतः, मयति, मयीषि, मसि, मथः, मथ, वयामि, वामि, वावः, वामः ।। मयीमि, मामि, मावः, मामः।। २ वावय-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ मामय्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ वाव-यीतु, तु, तात्, ताम्, यतु, हि, तात्, तम्, त, यानि, ३ माम-यीतु, तु, तात्, ताम्, यतु, हि, तात्, तम्, त, यानि, याव, याम।। याव, याम।। ४ अवा-वयीत्, वत्, वताम्, वयुः, वयी:, वः, वतम. वत. | ४ अमा-मयीत्, मत्, मताम्, मयुः, मयी:, मः, मतम, मत. वयम्, वाव, वाम।। मयम्, माव, माम।। ५ अवावय्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अमामय्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ मामया-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ वावया-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ वावय्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ मामय्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ वावयिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ८ मामयिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ९ मामयिष्य-अति, अत:, अन्ति। असि. अथः, अथ। आमि, ९ वावयिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अमामयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अवावयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। यकारस्यानुनासिकत्वपक्षे मा स्थाने 'मं' इति 'मम्' इति च पक्षे वा स्थाने वं इति व इति च ज्ञेयम्। ज्ञेयम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy