SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ यदनुवन्त प्रक्रिया (भ्वादि) ७२६ रभिं (रभ) राभस्ये ।। १ रार-म्भीति, ब्धि, ब्धः, म्भति, म्भीषि, प्सि, ब्धः, ब्ध, म्भीमि, भिम, भ्वः, भ्मः ॥ २ रारभ्यात्, याताम् युः या यातम् यात याम्, याव याम ।। ३ रारम्भीतु ब्धु ब्धात् ब्धाम् म्भतु ब्धि, ब्धात्, ब्धम्, ब्ध, म्भाणि, म्भाव, म्भाम ॥ ४ अरार-म्भीत्, प्, ब्धाम्, म्भु, म्भी, प्, ब्धम्, ब्ध, म्भम्, म्भ्व, म्भ्म।। ५ अरारम्भ्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ रारम्भाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ रारभ्या-त् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ रारम्भिता" रौ र सि स्थः, स्थ । स्मि, स्वः स्मः ॥ ९ रारम्भिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अरारम्भिष्य्-अत्, अताम्, अन् अ अतम्, अत अम्, आव, आम ।। ७२७ डुलभिंष् (लभ्) प्राप्तौ ॥ १ लाल-भीति, ब्धि, ब्धः, म्भति म्भीषि, प्सि, ब्धः, ब्ध, म्भीमि, भिम, भ्वः, भ्मः ॥ " २ लालभूयात्, याताम् युः । या यातम् यात याम्, याव, याम ।। ३ लाल-भीतु धु धात्, ब्धाम्, म्भतु, ब्धि, ब्धात् ब्धम्, ब्ध, म्भानि म्भाव, म्भाम।। ४ अलाल-म्भीत्, प्, ब्धाम्, म्भु, म्भी, पू, ब्धम्, ब्ध, म्भम्, म्भ्व, म्भ्म ।। ५ अलालम्भू - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ लालम्भाञ्चकार इ० ।। म्बभूव इ० ॥ मास इ० ॥ ७ लालध्या तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ लालम्भिता" रौ र सि स्थः, स्थ, स्मि, स्वः, स्मः ॥ 7 ९ लालधिष्य्-अति, अतः अन्ति। असि अथः अथ । आमि, आवः, आमः ॥ १० अलालम्भिष्य्-अत्, अताम्, अन् अ अतम्, अत अम्. आव, आम।। Jain Education International 177 ७२८ भामि (भाम) क्रोधे ।। १ बाभा-मीति, न्ति, न्तः, मति, मीषि, बाभांसि, बाभा-न्थः, न्थ, मीमि, म्मि, न्वः, न्मः ॥ २ बाभाम्यात्, याताम् युः । याः, यातम् यात याम्, याव, याम ॥ ३ बाभा मीतु न्तु न्तात् न्ताम् मतु, वामांहि वाभान्तात् न्तम्, न्त, मानि, माव, माम ॥ ४ अवाभामीत् न न्ताम्, मु, मी, नू, न्तम्, न्त, मम्, न्व न्म।। ५ अबाभाम्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ बाभामा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ बाभाम्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ॥ ८ वाभामिता" रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ I ९ बाभामिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अबाभामिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। ७२९ क्षमौषि (क्षम् ) सहने ।। १ चं - क्षमीति, क्षन्ति, क्षान्तः, क्षमति, क्षमीषि, क्षसि, क्षान्थः, क्षान्थ, क्षमीमि, क्षन्मि, क्षन्त्रः क्षन्मः ॥ २ चंक्षम् - यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम ।। ३ चं-क्षमी, क्षन्तु, क्षान्तात् क्षान्ताम् क्षमतु क्षांहि, क्षान्तात्, क्षान्तम्, क्षान्त, क्षमाणि, क्षमाव, क्षमाम ।। ) ४ अर्चक्षमीत्, क्षन् क्षान्ताम् क्षमुः क्षमी:, क्षन्, क्षान्तम्, क्षान्त, क्षमम्, क्षन्व, क्षन्म ॥ ५ अक्षम् इत् इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम् इष्व इष्म || ६ चंक्षमा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चंक्षम्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चंक्षमिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चंक्षमिष्य्-अति, अतः, अन्ति असि, अथ, अथ आमि आवः, आमः ।। १० अचंक्षमिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम्, आव, आम ।। पक्षे चं स्थाने च इति ज्ञेयम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy