SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 176 धातुरत्नाकर चतुर्थ भाग ७२१ स्कभुङ् (स्कन्भ्) स्तम्भे।। ७२३ जभुङ् (जन्म) गात्रविनामे।। १ चास्कम्-भीति, ब्धि, ब्धः, भति, भीषि, प्सि, ब्धः, ब्ध. १ जाजम्-भीति, ब्धि, ब्धः, भति, भीषि, प्सि, ब्धः, ब्ध, भीमि, भिम, भ्वः, भ्मः।। भीमि, भिम, भ्वः, भ्मः।।। २ चास्कम्भ-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ जाजम्भ-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ जाजम्-भीतु, ब्धु, ब्धात्, ब्धाम्, भतु, ब्धि, ब्धात्, ब्धम्, ३ चास्कम्-भीतु, ब्धु, ब्धात्, ब्धाम्, भतु, ब्धि, ब्धात्, ब्धम्, ब्ध, भानि, भाव, भाम।। ब्ध, भानि, भाव, भाम।। ४ अजाज-म्भीत्, न्, म्ब्धाम्, म्भुः, म्भीः, न्, म्ब्धम्, म्ब्ध, ४ अचास्क-म्भीत्, न्, म्ब्धाम्, म्भुः, म्भीः, न्, म्ब्धम्, म्ब्ध, म्भम्, मभ्व, मम।। म्भम्, म्भ्व, म्भ्म।। ५ अजाजम्भ-ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अचास्कम्भ-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्मा ६ जाजम्भा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ चास्कम्भा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ जाजम्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ चास्काभ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ जाजम्भिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ जाजम्भिष्य्-अति, अ:, अन्ति। असि, अथः, अथ। आमि, ८ चास्कम्भिता-'', रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, आवः, आमः।। स्मः।। १० अजाजम्भिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ९ चास्कम्भिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आव, आम।। आमि, आवः, आमः ।। ७२४ जभैङ् (जभ्) गात्रविनामे। जम ३५१ वद्रूपाणि। १० अचास्कम्भिष्य्-अत्, अताम्, अन्। अः, अतम्, अत ।अम्, तत्रागमशाशनमनित्यमितिनागमो न।। आव, आम।। ७२५ जुभुङ् (जुन्भ) गात्रविनामे।। ७२२ ष्टभुङ् (स्तुभ्) स्तम्भे।। १ जरीजृम्-भीति, ब्धि, ब्धः, भति, भीषि, प्सि, ब्धः, ब्ध, १ तो-ष्टोब्धि, ष्टुभीति, ष्टुब्धः, ष्टुभति, ष्टुभीषि, ष्टोप्सि, ष्टुब्धः, - भीमि, भिम, भ्वः, भ्मः।। ___ष्टुब्ध, ष्टुभीमि, ष्टोभ्मि, ष्टुभ्वः, ष्टुभ्मः ।। २ जरीजृम्भ-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ तोष्टुभ्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ जरीजृम्-भीतु, ब्धु, ब्धात्, ब्धाम्, भतु, ब्धि, ब्धात्, ब्धम्, ३ तोप्टोब्धु, तोष्ट-भीतु, ब्धात्, ब्धाम्, भतु, ब्धि, ब्धात्, ब्ध, भानि, भाव, भाम।। ब्धम्, ब्ध, भानि, भाव, भाम।। ४ अजरीज़-म्भीत्, न, म्ब्धाम्, म्भुः, म्भीः, न्, म्ब्धम्, म्ब्ध, ४ अतो-ष्टुभीत्, ष्टोप्, ष्टुब्धाम्, ष्टुभुः, ष्टुभीः, ष्टोप्, ष्टुब्धम्, . म्भम्, म्भ्व, म्भ्म।। ष्टुब्ध, ष्टुभम्, ष्टुभ्व, ष्टुभ्म।। ५ अजरीजृम्भ-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। ५ अतोप्टोभ्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, ६ जरीजृम्भा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। इष्म।। ७ जरीजृम्भ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ तोष्टोभा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ८ जरीजृम्भिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ७ तोष्टुभ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ तोष्टोभिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। | ९ जरीजृम्भिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। ९ तोष्टोभिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आमि, आव:, आमः।। आवः, आमः।। | १० अजरीजृम्भिष्य्-अत्, अताम्, अन्। अः, अतम्, अताअम्, १० अतोष्टोभिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आमा आव, आम।। पक्षे जरी-स्थाने 'जरि' इति 'जर' इति च ज्ञेयम्।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy