SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 184 धातुरत्नाकर चतुर्थ भाग ५ अचाकाल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | २ तेतेव-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, इष्म।। याम।। ६ चाकला-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०॥ ३ ते-तेवीतु, तयोतु, तयूतात्, तयूताम्, तेवतु, तयूहि, ७ चाकल्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। तयूतात्, तयूतम्, तयूत, तेवानि, तेवाव, तेवाम।। ८ चाकलिता-'", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। । ४ अते-तेवीत्, तयोत्, तयूताम्, तेवुः, तेवीः, तयोः, तयूतम्, ९ चाकलिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | तयूत, तेवम्, तयूएँ, तेव, तयूम।। आवः, आमः।। | ५ अतेतेव्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, १० अचाकलिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, इष्म।। आव, आम।। ६ तेतेवा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। लकारस्यानुनासिकत्वे चा-स्थाने 'चं' इति 'चङ्' इति च । ७ तेतेव्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ज्ञयम्। ८ तेतेविता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। . ७५४ कल्लि (कल्ल्) अशब्द।। ९ तेतेविष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। १ चाकल्-लीति, ल्ति, ल्तः, लति, लीषि, ल्षि, ल्थः, ल्थ, | लीमि, ल्मि, ल्वः, ल्मः।। १० अतेतेविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। २ चाकल्ल्-यात्, याताम्, युः। याः, यातम्, यात। याम्, तेतेव्यादित्यादौ ये परे तेतयूयादित्याद्यपि भवति। याव, याम।। ३ चाकल्-लीतु, ल्तु, ल्तात्, ल्ताम्, लतु, ल्हि, ल्तात्, ल्तम्, ७५६ देवृङ् (देव्) देवने।। ल्त, लानि, लाव, लाम।। १ दे-देवीति, दयोति, दयूतः, देवति, देवीषि, दयोषि, दयूथः, ४ अचाकल्-लीत, '', ल्ताम्, लुः, लीः, '', ल्तम्, ल्त, दयूथ, देवीमि, दयोमि, दयूबः, देवः, दयूमः।। लम्, ल्व, ल्म।। २ देदेव-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ५ अचाकल्ल्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, । याम।। इष्म। | ३ दे-देवीतु, दयोतु, दयूतात्, दयूताम्, देवतु, दयूहि, दयूतात्, ६ चाकल्ला -कार इ० ।। म्बभूव इ० ।। मास इ०।। दयूतम्, दयूत, देवानि, देवाव, देवाम।। ७ चाकल्ल्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ४ अदे-देवीत्, दयोत्, दयूताम्, देवुः, देवी:, दयोः, दयूतम्, ८ चाकल्लिता-'", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, दयूत, देवम्, दयूवँ, देव, दयूम।। स्मः ।। ५. अदेदेव-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ९ चाकल्लिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। | इष्म।। आमि, आवः, आमः।। ६ देदेवा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। १० अचाकल्लिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ७ देदेव्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव, आम।। ८ देदेविता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। लकारद्वयस्यानुनासिकत्वे चा-स्थाने 'चं' इति 'चङ्' इति च | ९ देदेविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ज्ञेयम्। आवः, आमः।। ७५५ तेवृड् (तेव्) देवने।। १० अदेदेविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। १ ते-तेवीति, तयोति, तयूतः, तेवति, तेवीषि, तयोषि, तयूथः, देदेव्यादित्यातौ ये परे देदपयादित्याद्यपि भवते। तयूथ, तेवीमि, तयोमि, तयूबः, तेवः, तयूमः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy