SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 168 धातुरत्नाकर चतुर्थ भाग ६८७ बाधृङ् (बाध्) रोटने॥ ६८९ बधि (बध्) बन्धने॥ १ बा- बाधीति, बाद्धि, बाद्धः, बाधति, बाधीषि, भात्सि, | १ बा- बधीति, बद्धि, बद्धः, बधति, बधीषि, भत्सि, बद्धः, बाद्धः, बाद्ध, बाधीमि, बाध्मि, बाध्वः, बाध्मः।। बद्ध, बधीमि, बध्मि, बध्वः, बध्मः ।। २ बाबाध्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव | २ बाबध्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव याम॥ याम॥ ३ बाबा-धीतु, द्ध, द्धात्, द्धाम, धतु, द्धि, द्धात्, द्धम्, द्ध, | ३ बाब- धीतु, भु, धात्, द्धाम, धतु, द्धि, द्धात्, द्धम्, द्ध, धानि, धाव, धाम।। धानि, धाव, धाम।। ४ अबा- बाधीत्, भात्, बाद्धाम, बाधुः, बाधीः, भाः, भात्, । ४ अबा- बधीत्, भत्, बद्धाम्, बधुः, बधीः, भः, भत्, बाद्धम्, बाद्ध, बाधम्, बाध्व, बाध्म।। बद्धम्, बद्ध, बधम्, बध्व, बध्म।। ५ अबाबाध्- ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्,, इष्व, | ५ अबाबाध्/अबाबधू- ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इष्म॥ इषम्, इष्व, इष्म॥ ६ बाबाधा- चकार इ० ।। म्बभूव इ०॥ मास इ०॥ | ६ बाबधा- चकार इ०॥ म्बभूव इ०॥ मास इ०॥ ७ बाबाध्या-त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म। ७ बाबध्या-त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म।। ८ बाबाधिता- ", रौ, र:, सि, स्थः, स्थ, स्मि, स्वः, स्मः॥ | ८ बाबधिता-", रौ, रः, सि, स्थः, स्थ, स्मि, स्व:, स्मः॥ ९ बाबाधिष्य- अति, अतः, अन्ति, असि, अथः, अथ, आमि, | ९ बाबधिष्य्- अति, अत:, अन्ति, असि, अथः, अथ, आमि, आवः, आमः॥ आव:, आमः॥ १० अबाबाधिष्य्- अत्, अताम्, अन्, अ:, अतम्, अत, अम्, | १० अबाबधिष्य्- अत्, अताम्, अन्, अ, अतम्, अत, अम्, आव, आम॥ आव, आम॥ ६८८ दधि (दध्) धारणे॥ ६९० नाधृङ् (नाध्) नाथूड्वत्॥ १ दा- दधीति, दद्धि, दद्धः, दधति, दधीषि, धत्सि, दद्धः, | १ नाना- धीति, द्धि, द्धः, धति, धीषि, भात्सि, द्धः, द्ध, दद्ध, दधीमि, दध्मि, दध्वः, दध्मः।। धीमि, ध्मि, ध्वः, ध्मः।। २ दादध्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव | २ नानाध्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव याम।। याम।। ३ दाद- धीतु, द्ध, द्धात्, द्धाम्, धतु, द्धि, द्धात्, द्धम्, द्ध, ३ नाना- धीतु, द्ध, द्धात्, द्धाम्, धतु, द्धि, द्धात्, द्धम्, द्ध, धानि, धाव, धाम।। धानि, धाव, धाम।। ४ अदा-धत्, दधीत्, दद्धाम्, दधुः, दधीः, धः, धत्, दद्धम्, | ४ अनाना- धीत्, त्, द्धाम्, धुः, धी:, :, त्, द्धम्, द्ध, धम्, दद्ध, दधम्, दध्व, दध्म।।। ध्व, ध्म।। ५ अदादाध्/अदादध् - ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, | ५ अनानाध्- ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्,, इष्व, इषम्,, इष्व, इष्म। इष्म॥ ६ दादधा- चकार इ०॥ म्बभूव इ०॥ मास इ०॥ | ६ नानाधा-चकार इ०॥ म्बभूव इ०॥ मास इ०॥ ७ दादध्या-त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म॥ ७ नानाध्या-त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म।। ८ दादधिता- ", रौ, र:, सि, स्थः, स्थ, स्मि, स्वः, स्मः॥ ८ नानाधिता-", रौ, र:, सि, स्थः, स्थ, स्मि, स्वः, स्मः। ९ दादधिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, | ९ नानाधिष्य- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आवः, आमः॥ आवः, आमः॥ १० अदादधिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, | १० अनाननाधिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, आव, आम॥ आव, आम॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy