SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ यहलुवन्त प्रक्रिया (भ्वादि) ६८३ पर्दि (पर्द) कुत्सिते शब्दे || १ पाप- र्दीति, र्त्ति, र्त्तः, र्दति, दषि, सि, र्त्यः, थे, दमि, fi,:,: २ पाप- यात्, याताम् युः, या, यातम् यात, याम्, याव याम ॥ ३ पाप दतु, तु, तांत् तमू, दंतु द्धि, तांत् र्तम्, र्त्त, दनि, दार्व, दम || ४ अपाप- र्दीत्, त्, र्त्ताम्, र्दुः र्दी, अपापाः, अपाप-तु, र्तम्, र्त, दम्, ई, ई ।। ५ अपाप ईत्, इष्टाम् इषुः ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म॥ ६ पापर्दा - चकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ पापयात् स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ पापर्दिता- ", रौ, रः, सि, स्थः, स्थ, स्मि, स्वः, स्मः ॥ ९ पापर्दिष्य् अति, अतः, अन्ति, असि, अथः, अथ, आमि आवः, आमः ॥ १० अपापदिष्य- अत्, अताम्, अन् अ, अतम्, अत, अम्, आव, आम ॥ ६८४ स्कुदुङ (स्कुन्द) आप्रवणे || १ चोस्कुन्दीति न्ति न्तः न्दति न्दीषि, न्सि, न्थः, न्थ, न्दीमि न्धि न्द्वः न्द्यः ॥ २ चोस्कुन्द यात्, याताम् यु, या, यातम् यात, याम्, ५ स्मः ॥ ९ चोस्कुन्दिष्य् अति, अत: अन्ति, असि, अथ, अथ, आमि, आवः, आमः ॥ १० अचोस्कुन्दिष्य्- अत्, अताम्, अन् अ:, अतम्, अत, अम्, आव, आम॥ Jain Education International ६८५ स्पर्धि (स्पर्धा) संघर्षे ।। १ पास्प- र्धीति, र्द्धि, र्द्ध:, र्धति, धषि, सिं, र्द्ध:, र्द्ध, धमि, धिम, र्ध्वः, धर्मः ॥ २ पास्पर्थ यात्, याताम् युः, या, यातम् यात, याम्, याव याम ॥ ३ पास्पर्धीति, र्द्ध, र्द्धात्, र्द्धाम्, र्धतु, र्द्धि, द्धांत्, र्द्धम्, र्द्ध, धनि, धव, र्धाम ॥ ४ अपास्य तु र्त, द्धांम्, धुं, ध, अपास्पा, अपास्पर्त, र्द्धम्, र्द्ध, धम्, र्ध्व, धर्म ॥ ५ अपास्पर्धू- ईत, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्व, " इष्म॥ ६ पास्पर्धा धकार इ० ॥ ७ ८ ९ 167 १ जा- गाधीति, गाद्धि, गाद्धः, गाधति, गाधीषि, घात्सि, गाद्धः, गाड, गाधीमि, गाध्मि, गाध्वः, गाध्मः ॥ याव याम ॥ २ जागा- यात्, याताम् यु, या, यातम्, यात, याम्, याव याम॥ ३ चोस्कुन्- दीतु, तु, ताम्, ताम्, दतु, द्धि, तात्, तम्, त, दान, दाव, दाम ॥ ३ जागा- धीतु द्ध द्वात्, द्वाम्, धतु द्धि, द्वात् द्धम्, ड धानि, धाव, धाम ।। ४ ओचस्कु- न्दीत्, न न्ताम् न्दुः न्दी नू न्तम्, न्त, न्दम्, न्द्व, न्द्म । ४ अजा- घात् गाधीत्, गाद्धाम्, गाधुः, गाधी:, घात, घाः, अजागा-द्धम्, द्ध, धम्, ध्व, ध्म।। अचोस्कुन्द - ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म || ५ अजागा- ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट, इषम् इष्व इष्म ॥ ६ चोस्कुन्दा- प्रकार ३० ॥ म्बभूव ३० ॥ मास इ० ॥ ७ चोस्कुन्दया- त्, स्ताम्, सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ चोस्कुन्दिता- ", रौ, रः, सि, स्थः, स्थ, स्मि, स्वः, ६ जागाधा - चकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ जागाध्या तु स्ताम्, सुः ८ स्तम्, स्त सम्, स्व, स्म ॥ जागाधिता - ", रौ, रः, सि, स्थः, स्थ, स्मि, स्वः, स्मः ॥ ९ जागाधिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आवः, आमः ॥ १० अजागाधिष्य्- अत्, अताम्, अन्, अ:, अतम्, अत, अम्, आव, आम॥ म्बभूव ३० ॥ मास इ० ॥ पास्पर्ध्या तु स्ताम्, सुः स्तम्, स्त सम्, स्व, स्म ।। पास्पर्धिता - ", रौ, रः, सि, स्थः, स्थ, स्मि, स्वः, स्मः ॥ पास्पर्धिष्य् अति, अतः, अन्ति, असि, अथः, अथ, आमि आवः, आमः ॥ १० अपास्पर्धिष्य् अत्, अताम्, अन् अ, अतम्, अत, अम्, आव, आम ॥ ६८६ गाधृङ् (गाथ्) प्रतिष्ठालिप्साप्रन्येषु ।। For Private & Personal Use Only 7 www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy