SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 166 ६७९ गुदि (गुद्) क्रीडायाम् ॥ १ जो गोति, गुदीति, गुत्तः, गुदति, गुदीषि, गोत्सि, गुत्थः, गुत्थ, गुदीमि, गोधि, गुद्रः, गुद्यः ॥ २ जोगुद्- यात्, याताम् युः, याः, यातम्, यात, याम्, याव याम।। ३ जोगोत्तु, जोगु- दीतु, त्तात्, ताम्, दतु द्धि, तात्, त्तम्, त्त, दानि, दाव, दाम ।। ४ अजो- गोत्, गुदीत्, गुत्ताम्, गुदुः, गुदी, गोः, गोत्, गुत्तम्, गुत्त, गुदम्, गुद्ध, गुद्मः ।। ५ अजोगोद्- ईत्, इष्टाम् इषुः, ई:, इष्टम्, इष्ट, इषम्,, इष्व, इष्म || ६ जोगोदा प्रकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ जोगुदया- तु स्ताम् सुः स्तम्, स्त सम्, स्व, स्म । ८ जोगोदिता- ", रौ, रः, सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ जोगोदिष्य- अति, अत: अन्ति, असि, अथ:, अथ, आमि, आवः, आमः ॥ १० अजोगोदिष्य् अत्, अताम्, अन् अ, अतम्, अत, अम्, आव, आम ॥ ६८० षूदि (सूद्) क्षरणे ॥ १ सोपू दीति, ति, तः, दति, दीषि, त्सि त्थः तथ दीमि द्मि द्वः द्मः ॥ २ सोपूद यात्, याताम् यु याः, यातम् यात, याम्, याव याम ॥ ३ सोपू दीतु तु तात्, ताम्, दतु द्धि, त्तात, तम्, त दानि दाव, दाम।। ४ असोपू - दीत्, त्, त्ताम्, दुः, दी, तू, त्तम्, त्त, दम्, द्व, द्म।। ५ असोषूद् ईत, इष्टाम् इषुः ई, इष्टम्, इष्ट, इषम्, इष्व, - इष्म ॥ ६ सोपूदा - धकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ सोषूदया - त् स्ताम्, सु:, : स्तम्, स्त सम्, स्व, स्म ॥ ८ सोपूदिता " . र, सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ सोषूदिप्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आवः, आमः ॥ १० असोपुदिप्य् अतू, अताम्, अन् अ:, अतम्, अत, अम्, आव, आम॥ Jain Education International धातुरत्नाकर चतुर्थ भाग ६८१ ह्रादि (ह्राद्) शब्दे ॥ १ जाहा दीति, त्ति, तः, दति, दीषि, त्सि, त्थः, त्थ, दीमि, झि, द्वः द्मः ॥ २ जाहाद्- यात्, याताम् यु, या, यातम् यात, याम्, याव याम ॥ ३ जाहा- दीतु, तु, त्तात् त्ताम्, दतु द्धि, त्तात, त्तम्, त दानि, दाव, दाम ।। ४ अजाहा- दीत्, त्, ताम्, दुः, दी, तू, त्तम्, त्त, दम्, द्व, द्म ।। " ५ अजाहाद् इत् इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम् इष्व, " इष्म || स्तम्, स्त सम्, स्व, स्म ॥ ६ जाहादा- चकार इ० ॥ ७ जाहादया- तु स्ताम् सुः ८ जाहादिता " रौ र सि स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ जाहादिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, J , , आवः, आमः ॥ १० अजाहादिष्य्- अत्, अताम्, अन्, अ:, अतम्, अत, अम्, आव, आम ॥ ६८२ ह्लादैङ् (ह्लाद्) सुखे च ॥ म्बभूव इ० ॥ मास इ० ॥ १ जाहा दीति त्ति, तः, दति, दीषि, त्सि त्थः, त्थ, दीमि, धि द्वः द्यः ॥ , २ जाह्लाद्- यात्, याताम् युः, या, यातम्, यात, याम्, याव याम ॥ J ३ जाहादीतु तु तात्, ताम्, दतु द्धि, तात, तम्, त दानि, दाव, दाम ।। ४ अजाह्ना दीत् तु ताम्, दुः दी, तु, तम् त, दम्, छ, द्म।। ५ अजाह्लाद् ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ॥ ६ जाह्लादा- चकार ३० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ जाह्लाद्या- त्, स्ताम्, सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ जाह्लादिता- ", रौ, र, सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ जाह्लादिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आवः, आमः !! For Private & Personal Use Only १० अजाह्लादिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, आव, आम॥ www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy