SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) ६७५ स्वर्दि (स्व) आस्वादने । १ सास्त्र - दति, र्त्ति, र्त:, र्दति, दषि, सि, र्थः, थे, दमि, झिं, र्द्ध:, र्झः ॥ २ सास्वद्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव याम॥ ३ सास्व- र्दीतु, तु, र्त्तात्, र्त्ताम्, र्दतु, र्द्धि, र्त्तात् र्तम्, र्त्त, दनि, दार्व, दम || ४ असा स्वर्दीत्, स्वर्त्, स्वर्त्ताम्, स्वर्दुः स्वर्दी: स्वर्त्, स्वर्त्तम्, स्वर्त्त, स्वर्दम्, स्वर्द्व, स्वर्ग ।। ५ असास्वद् - ईत्, इष्टाम्, इषु:, ई:, इष्टम्, इष्ट, इषम्, इष्व, आव, आम॥ इष्म || ६ सास्वर्दा- चकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ सास्वया - त्, स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ सास्वर्दिता- रौ, रः, सि, स्थः, स्थ, स्मि, स्वः, स्मः ॥ ९ सास्वर्दिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आवः, आमः ॥ १० असास्वर्दिष्य्- अत्, अताम्, अन्, अ:, अतम्, अत, अम्, " स्वाः, ६७६ स्वादि (स्वाद) आस्वादने ॥ १ सास्वा - दीति, त्ति, तः, दति, दीषि, त्सि, त्थः, त्थ, दीमि, द्मि द्वः द्मः ॥ २ सास्वद्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव याम॥ " ३ सास्वा दीतु, त्तु त्तात् त्ताम्, दतु द्धि, त्तात, त्तम्, त दानि, दाव, दाम ।। ४ असास्वा - दीत्, त्, ताम्, दुः, दी:, त् त्तम्, त, दम्, द्व, द्म ।। ६ सास्वादा- चकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ सास्वाद्या- तू, स्ताम्, सुः ८ सास्वादिता- ", रौ, रः, ५ असास्वाद् - ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, इष्म ।। Jain Education International स्तम्, स्त सम्, स्व, स्म ॥ सि, स्थः, स्थ, स्मि, स्वः, स्मः ॥ ९ सास्वादिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आवः, आमः ॥ १० असास्वादिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, आव, आम॥ 165 ६७७ कुर्दि (कुर्दू) क्रीडायाम्। १ चोकू - दति, र्त्ति, र्त्तः, र्दति, दषि, सि, त्र्त्यः, र्त्य, र्दीमि, झिं, र्द्ध:, र्झः ॥ २ चोकूर्द - यात्, याताम्, युः, याः, यातम्, यात, याम्, याव याम॥ ३ चोकू - र्दीतु, र्त्तु, र्त्तात्, र्त्ताम्, दंतु, र्द्धि र्त्तात् र्त्तम्, र्त्त, दनि, दार्व, दम || ४ अचोकू - र्दीत्, त्, र्त्ताम्, दु: र्दी:,:, तू, र्त्तम्, र्त्त, दम्, र्द्व, द्म ।। ५ अचोकूर्द - ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्,, इष्व, इष्म ॥ ६ चोकूर्दा - चकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ ८ चोकूर्दया - त्, स्ताम्, सु:, : स्तम्, स्त सम्, स्व, स्प॥ चोकूर्दिता - " रौ, रः, सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ चोकूर्दिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आवः, आमः ॥ १० अचोकूर्दिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, आव, आम ॥ ६७८ गुर्दि (गुर्द) क्रीडायाम् ॥ १ जोगू- दति, र्त्ति, र्त्तः, दति, दषि, सि, र्त्यः, र्त्य, दमि, र्शिर्द्ध:, र्झः ॥ २ जोगूर्द - यात्, याताम् युः, याः, यातम्, यात, याम्, याव याम ॥ ३ जोगू- र्दीतु, तु, र्त्तात्, र्त्ताम्, दंतु, र्द्धि, र्त्तात् र्त्तम्, र्त्त, दनि, दार्व, दम । ४ अजोगू- र्दीत्, त्, र्त्ताम्, र्दुः र्दी:, :, त्, र्त्तम्, र्त्त, र्दम्, ई, र्झ ।। ५ अजोगूर्द - ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्,, इष्व, इष्म॥ ६ जोगूर्दा - धकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ जोगूर्दया- त्, स्ताम्, सु:, : स्तम्, स्त सम्, स्व, स्म ॥ ८ जोगूर्दिता - " रौ, रः, सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ जोगूर्दिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आवः, आमः ॥ १० अजोगूर्दिष्य्- अत्, अताम्, अनू, अः, अतम्, अत, अम्, आव, आम॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy