SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 164 धातुरत्नाकर चतुर्थ भाग ६७० क्लिदुङ् (क्विन्द्) परिदेवने। क्लिदु २११ वदूपाणि । ६७३ हदि (हद्) पुरीषोत्सर्गे।। ६७१ मुदि (मुद्) हर्षे॥ १ जाह- दीति, त्ति, त्तः, दति, दीषि, त्सि, त्थः, त्थ, दीमि, १ मो- मोत्ति, मुदीति, मुत्तः, मुदति, मुदीषि, मोत्सि, मुत्थः, द्मि, द्वः द्मः॥ मुत्थ, मुदीमि, मोद्मि, मुद्वः, मुद्यः।। २ जाहद्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव २ मोमुद्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव याम॥ याम।। ३ जाह- दीतु, त्तु, तात्, त्ताम्, दतु , द्धि, त्तात, तम्, त्त ३ मोमोत्तु, मोमु- दीतु, त्तात्, त्ताम्, दतु, द्धि, तात्, त्तम्, त्त, | दानि, दाव, दाम।। दानि, दाव, दाम।। ४ अजाह- दीत्, त्, ताम्, दुः, दी:, त्, त्तम्, त्त, दम्, द्व, ४ अमो- मोत्, मुदीत्, मुत्ताम्, मुदुः, मुदीः मोः, मोत्, | ॥ मुत्तम्, मुत्त, मुदम्, मुटु, मुद्य।। ५ अजाहाद/अजाहद् - ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, ५ अमोमोद्- ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्,, इष्व, इषम्,, इष्व, इष्म॥ इष्म।। ६ जाहदा- चकार इ०॥ म्बभूव इ०॥ मास इ०॥ ६ मोमोदा- चकार इ०॥ म्बभूव इ०॥ मास इ०॥ ७ जाहद्या-त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म।। ७ मोमुदया- त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म॥ ८ जाहदिता-",रौ, र:, सि, स्थः, स्थ, स्मि, स्वः, स्मः।। ८ मोमोदिता- ", रौ, रः, सि, स्थः, स्थ, स्मि, स्वः, स्मः॥ ९ जाहदिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, ९ मोमोदिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आवः, आमः॥ आवः, आमः॥ १० अजाहदिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, १० अमोमोदिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, आव, आम॥ आव, आम।। ६७४ ष्वदि (स्वद्) आस्वादने॥ ६७२ ददि (दद्) दाने॥ १ सास्व- दीति, ति, तः, दति, दीषि, त्सि, त्थः, त्थ, दीमि, १ दाद- दीति, त्ति, त्तः, दति, दीषि, सि, त्थः, त्थ, दीमि, द्मि, द्वः द्यः॥ द्मि, द्वः, द्मः॥ २ सास्वद्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव २ दादद्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव याम॥ याम॥ ३ सास्व- दीतु, त्तु, त्तात्, ताम्, दतु , द्धि, त्तात, त्तम्, त्त ३ दाद- दीतु, तु, त्तात्, ताम्, दतु , द्धि, त्तात, त्तम्, त्त दानि, दानि, दाव, दाम।। दाव, दाम।। ४ असास्व- दीत्, त्, ताम्, दुः, दी:, त्, त्तम्, त्त, दम्, द्व, ४ अदाद- दीत्, त्, त्ताम्, दुः, दी:, त्, तम्, त्त, दम्, द्व, द्म। द्मा ५ अदादाद/अदादद्- ईत्, इष्टाम्, इषुः, ई., इष्टम्, इष्ट, ५ असास्वाद/असास्वद्- ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्,, इष्व, इष्म।। इषम्,, इष्च, इष्म॥ ६ दाददा- चकार इ०।। म्बभूव इ०॥ मास इ०॥ ६ सास्वदा- चकार इ०॥ म्बभूव इ०॥ मास इ०।। ७ दादद्या-त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म।। ७ सास्वद्या-त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म।। ८ दाददिता- ", रौ, र:, सि, स्थः, स्थ, स्मि, स्वः, स्मः॥ ८ सास्वदिता-", रौ, र:, सि, स्थः, स्थ, स्मि, स्वः, स्मः। ९ दाददिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, ९ सास्वदिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आवः, आमः।। आमि, आव:, आमः॥ १० अदाददिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, | १० असास्वदिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, आव, आम॥ आव, आम। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy