SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ यदनुवन्त प्रक्रिया (भ्वादि) ६९१ पनि (पन्) स्तुतौ ॥ १ पं पनीति पन्ति, पान्तः, पनति, पनीषि, पंसि पान्थः, पान्थ, पनीमि, पन्मि पन्वः, पन्मः ॥ २ पंपन्या याताम् यु, या, यातम्, यात, याम्, याव ग्राम ॥ ३ पंपनीतु पन्तु पान्तात्, पान्ताम् पनतु पंहि, पान्तात्, पान्तम्, पान्त, पनानि, पनाव, पनाम ।। ४ अपं पनीत् पन् पान्ताम्, पनु, पनी, पन्, पान्तम्, पान्त, पनम्, पन्व, पन्म ।। ५ अपंपान् / अपपन् ईत्, इष्टाम् इषुः, ई:, इष्टम्, इष्ट, - इपम्, इष्व इष्म॥ मास इ० ॥ ६ पंपना - चकार इ० ॥ म्बभूव इ० ॥ ७ पंपन्या त स्ताम्, सुः स्तम्, स्त सम्, स्व, स्म ८ पंपनिता रौ र सि स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ पंपनिष्यू- अति, अतः अन्ति, असि, अथ, अथ, आमि आवः, आमः ॥ १० अपंपनिष्य्- अत्, अताम्, अन्, अ:, अतम्, अत, अम्, आव, आम ॥ ६९२ मानि (मान्) पूजायाम् ।। १ मा मानीति, मान्ति, माान्तः, मानति, मानीषि, मांसि, मान्थिः, मान्थि, मानीमि मान्मि मान्वः, मान्मः ॥ २ मामान् यात्, याताम् युः, या, यातम् यात, याम्, याव याम॥ ३ मा मानीतु, मान्तु माान्तात्, मान्तिाम्, मानतु, मांहि, मान्तात्, मान्तिम्, माान्त, मानानि, मानाव, मानाम ।। ४ अमामान्- ईत्, ", ताम्, उ:, ई:, ", तम्, त, अम्, व, म।। ५ अमामान्- ईत्, इष्टाम् इषुः ई:, इष्टम्, इष्ट, इषम्, इष्व, " इष्म॥ ६ मामाना- चकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ मामान्या- त्, स्ताम्, सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ मामानिता- ", रौ, र:, सि, स्थः, स्थ, स्मि, स्वः, स्मः ॥ ९ मायानिष्य- अति, अत: अन्ति, असि, अथः, अथ, आमि आवः, आमः ॥ १० अमामानिष्य् अत्, अताम्, अन्, अः, अतम्, अत, अम्, आव, आम॥ 3 क्रियारत्नसमुयकृन्मतेनेदम् । अपरे तु आयप्रत्यये पंपना - यति, येत, यत् अपंपना- यत् यीत् पंपना, याचकार, याम्बभूव, यामास, य्यात्, यिता, यिष्यति, अपंपनायिष्यत, इत्यादि मन्यन्ते । Jain Education International 169 ६९३ तिपृङ् (तिप्) क्षरणे ॥ १ ते- तेप्ति, तिपीति, तिप्तः, तिपति, तिपीषि, तेप्सि, तिप्थः, तिप्थ, तिपीमि, तेष्मि, तिप्वः, प्मः ॥ २ तेतिप् - यात्, याताम् युः, याः, यातम् यात, याम्, याव याम॥ " ३ तेतेसु तेति पीतु प्तात्, साम्, पतु, ब्धि, सात्, सम्, स पानि, पाव, पाम ।। ४ अते- तेप् तिपीत्, तिप्ताम् तिपुः, तिपीः, तेप्, तिप्तम्, तिप्त, तिपम्, तिप्व, तिप्म ।। ५ अतेते ईत्, इष्टाम् इष, ई, इष्टम्, इष्ट, इषम् इष्व इष्म || ६ तेतेपा - चकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ तेतिष्या तु स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ।। ८ तेतेपिता- ", रौ, रः, सि, स्थः, स्थ, स्मि, स्वः, ९ तेतेपिष्य् अति, अतः, अन्ति, असि, अथः, अथ, आमि स्मः ॥ आवः, आमः ॥ १० अतेतेपिष्य् अत्, अताम्, अन् अ:, अतम्, अत, अम्, आव, आम ॥ ६९४ ष्टिपृङ् (स्तिप्) क्षरणे ।। । १ ते ष्टेप्ति, ष्टिपीति, ष्टिप्तः, ष्टिपति, ष्टिपीषि, ष्टेप्सि, ष्टिप्थः, ष्टिप्थ, ष्टिपीमि, ष्टेप्मि, ष्टिप्वः, प्मः ॥ २ तेष्टि - यात्, याताम्, युः, याः, यातम्, यात, याम्, याव याम॥ ३ तेष्ठे तेष्टि पीतु, प्तात्, साम्, पतु, ब्धि, सात्, सम्, स पानि, पाव, पाम ।। ४ अते- टेप ष्टिपीत् ष्टिप्ताम् ष्टिपुः ष्टिपी, ष्टेप, ष्टिसम्, टिप्स, ष्टिपम्, ष्टिप्व, ष्टिप्म ।। ५ अतेष्टेप ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ॥ ६ तेष्टेपा - धकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ तेष्टिया तु स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ तेष्टिपिता- ", रौ, र:, सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ तेष्टेपिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आवः, आमः ॥ १० अष्टेपिष्य् अत्, अताम्, अन् अ, अतम्, अत, अम्, आव, आम ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy