SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 156 धातुरत्नाकर चतुर्थ भाग ६३५ कुडुङ् (कुन्ड्) दाहे।। । ६३७ मडुङ् (मन्ड्) वेष्टने। मडु २१४ वद्रूपाणि। १ चोकुण-डीति, टि, टः, डति, डीषि, षि, दुः, टु, डीमि, ६३८ भडुङ् (भन्ड्) परिभाषणे। ड्मि, ड्वः, ड्मः।। १ बाभण्-डीति, टि, टः, डति, डीषि, षि, ट्ठः, टु, डीमि, २ चोकुण्ड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | ड्मि, ड्वः, ड्मः।। याव, याम।। २ बाभण्ड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, ३ चोकुण्-डीतु, टु, टात्, टाम्, डतु, ड्डि, टात्, टम्, ट, याव, याम।। डानि, डाव, डाम।। ३ बाभण-डीतु, टु, टात्, टाम्, डतु, ड्डि, टात्, टम्, ट, डानि, ४ अचोकु-ण्डीत्, न्, ण्टाम्, ण्डुः, ण्डी:, न्, ण्टम्, ण्ट, डाव, डाम।। ण्डम्, ण्ड्व, ण्ड्म।। ४ अबाभ-ण्डीत्, न्, ण्टाम्, ण्डुः, ण्डी:, न्, ण्टम्, ण्ट, ५ अचोकुण्ड्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ण्डम्, ण्ड्व, ण्ड्म।। इष्म।। ५ अबाभण्ड्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ चोकुण्डा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। इष्म।। ७ चोकुण्ड्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । ६ बाभण्डा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। | ७ बाभण्ड्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चोकुण्डिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ८ वाभण्डिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः। - स्मः ।। ९ बाभण्डिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ चोकुण्डिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आवः, आमः।। आमि, आव:, आमः।। १० अबाभण्डिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अचोकुण्डिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ६३९ मुडुङ (मन्ड्) कल्कने। मुडु २१३ वद्रूपाणि। ६३६ वडुङ् (वन्ड्) वेष्टने।। ६४० तुडुङ् (तुन्ड्) तोडने॥ १ वावण्-डीति, टि, टः, डति, डीषि, षि, ट्ठः, ट्ठ, डीमि, ड्मि, ड्वः, ड्मः।। १ तोतुण-डीति, टि, टः, डति, डीषि, लि, ट्ठः, टु, डीमि, ड्मि, ड्वः, ड्मः।। २ वावण्ड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ तोतुण्ड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ वावण-डीतु, टु, टात्, टाम्, डतु, ड्डि, टात्, टम्, ट, डानि, ३ तोतुण-डीतु, टु, टात्, टाम्, डतु, ड्डि, टात्, टम्, ट, डानि, डाव, डाम।। डाव, डाम। ४ अवाव-ण्डीत्, न्, ण्टाम्, ण्डुः, ण्डीः, न्, ण्टम्, ण्ट, | "८, | ४ अतोतु-ण्डीत्, न्, ण्टाम्, ण्डुः, ण्डी:, न्, ण्टम्, ण्ट, ण्डम्, ण्ड्व, ण्ड्म।। ण्डम्, ण्ड्व, ण्ड्म।। ५ अवावण्ड्-इत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अतोतण्ड-ईत, इष्टाम. इषः। ईः, इष्टम, इष्ट। इषम, इष्व, इष्म।। इष्म।। ६ वावण्डा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ तोतुण्डा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ वावण्ड्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ७ तोतुण्ड्या -तु, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ८ वावण्डिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ८ तोतुण्डिता-", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ वावण्डिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ तोतुण्डिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अवावण्डिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | | १० अतोतुण्डिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy