SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) ६४१ भुडुङ् (भुन्ड्) वरणे।। ६४३ द्राइङ् (द्राड्) विशरणे।। १ बोभुण-डीति, टि, टः, डति, डीषि, क्षि, द्वः, टु, डीमि, | १ दाद्रा-डीति, ट्टि, दृ:, डति, डीषि, क्षि, ट्ठः, टु, डीमि, ड्मि, ड्वः, ड्मः।। ड्मि, ड्वः, ड्मः॥ २ बोभुण्ड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ दादाड्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ बोभुण-डीतु, टु, टात्, टाम्, डतु, ड्डि, टात्, टम्, ट, डानि, | ३ दादा-डीतु, टु, टात्, ट्टाम्, डतु, ड्डि, ट्टात्, दृम्, दृ, डानि, डाव, डाम।। डाव, डाम।। ४ अबोभु-ण्डीत्, न्, ण्टाम्, ण्डुः, ण्डी:, न्, ण्टम्, ण्ट, | ४ अदादा-डीत्, टु, ट्टाम्, दुः, डी:, ट्, दृम्, ट्ट, डम्, ड्व, ण्डम्, ण्ड्व, ण्ड्म।। इम।। ५ अबोभुण्ड्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अदादाड्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इप्म।। इष्म।। ६ बोभुण्डा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ दादाडा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ बोभुण्ड्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ७ दादाड्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ बोभुण्डिता-", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। । ८ दादाडिता-", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ बोभुण्डिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, - ९ दाद्राडिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अबोभुण्डिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अदाद्राडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ६४२ चडुङ् (चन्ड्) कोपे। ६४४ धाडङ् (धाड्) विशरणे।। १ चाचण्-डीति, टि, टः, डति, डीषि, षि, ट्ठः, टु, डीमि, | १ दाध्रा-डीति, टि, ट्टः, डति, डीषि, षि, टुः, टु, डीमि, ड्मि, ड्वः, ड्मः।। ड्मि, ड्वः, ड्मः।। २ चाचण्ड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ दाध्राड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ चाचण-डीतु, टु, टात्, टाम्, डतु, ड्डि, टात्, टम्, ट, | ३ दाध्रा-डीतु, ढु, हात्, हाम्, डतु, ड्डि, हात्, दृम्, दृ, डानि, डानि, डाव, डाम।। डाव, डाम।। ४ अचाच-ण्डीत्, न्, ण्टाम्, ण्डुः, ण्डीः, न्, ण्टम्, ण्ट, | ४ अदाध्रा-डीत्, ट्, ट्टाम्, डुः, डी:, ट्, दृम्, ट्ट, डम्, ड्व, ण्डम्, ण्ड्व, ण्ड्म।। ड्म।। ५ अचाचण्ड्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अदाध्राड्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म। ६ चाचण्डा-जकार इ० ।। म्बभूव इ०।। मास इ०।। ६ दाध्राडा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ चाचण्ड्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । ७ दाध्राड्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चाचण्डिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ दाध्राडिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ चाचण्डिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ दाध्राडिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। __ आवः, आमः।। १० अचाचण्डिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, । १० अदाध्राडिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy