________________
स्मः ।।
यङ्लुबन्त प्रक्रिया (भ्वादि)
155 ६३० शडुङ् (शन्ड्) रुजायां च।।
६३२ कडुङ् (कण्ड्) मदे। कडु २३७ वद्रूपाणि। १ शाशण-डीति, टि, दृः, डति, डीषि, षि, ट्ठः, टु, डीमि,
६३३ खडुङ् (खन्ड्) मन्थे।। ड्मि, ड्वः, ड्मः ।।
१ चाखण्-डीति, टि, टः, डति, डीषि, ट्षि, ट्ठः, टु, डीमि, २ शाशण्ड्-यात्, याताम्, युः। याः, यातम्, यात। याम्,
ड्मि, ड्वः, ड्मः।। याव, याम।।
२ चाखण्ड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, ३ शाशण-डीतु, टु, टात्, ट्टाम्, डतु, ड्डि, टात्, ट्टम्, ट्ट, याव, याम।। डानि, डाव, डाम।।
३ चाखण्-डीतु, टु, टात्, टाम्, डतु, ड्डि, टात्, टम्, ट, ४ अशाश-ण्डीत्, न्, ण्टाम्, ण्डुः, ण्डी:, न्, एटम्, एट्ट, डानि, डाव, डाम।। ण्डम्, ण्ड्व, ण्ड्म।।
४ अचाख-ण्डीत्, न्, ण्टाम्, ण्डुः, ण्डी:, न्, एटम्, ण्ट, ५ अशाशण्ड्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, |
ण्डम्, ण्ड्व, ण्ड्म।। इष्म।।
५ अचाखण्ड्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ६ शाशण्डा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।।
इष्म।।
६ चाखण्डा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ शाशण्ड्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
७ चाखण्ड्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ शाशण्डिता-'', रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः,
८ चाखण्डिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः,
स्मः ।। ९ शाशण्डिष्य-अति, अत:, अन्ति। असि, अथः, अथ।। ९ चाखण्डिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।।
आमि, आवः, आमः।। १० अशाशण्डिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, । १० अचाखण्डिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।। ६३१ तडुङ् (तन्ड्) ताडने।।
६३४ खुडुङ् (खुन्ड्) गतिवैकल्ये।। १ तातण-डीति, टि, ट्टः, डति, डीषि, षि, ट्ठः, ट्ठ, डीमि, | १ चोखुण-डीति, टि, ट:, डति, डीषि, षि, दुः, टु, डीमि, ड्मि, ड्व:, ड्मः ।।
ड्मि, ड्वः, ड्मः ।। २ तातण्ड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ चोखुण्ड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।।
याव, याम।। ३ तातण्-डीतु, टु, टात्, हाम्, डतु, डि, हात्, दृम्, ट्ट, डानि, | ३ चोखुण-डीतु, टु, टात्, टाम्, डतु, ड्डि, टात्, टम्, ट, डाव, डाम।।
डानि, डाव, डाम।। ४ अतात-ण्डीत्, न्, पट्टाम्, ण्डुः, ण्डीः, न्, एट्टम, एट्ट,
४ अचोखु-ण्डीत्, न्, ण्टाम्, ण्डुः, ण्डी:, न्, ण्टम्, ण्ट, ण्डम्, ण्ड्व, ण्ड्म।।
___ण्डम्, ण्ड्व, ण्ड्म।। ५ अतातण्ड्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व,
५ अचोखुण्ड्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व,
इष्म।। इष्म।।
६ चोखुण्डा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ तातण्डा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०॥
७ चोखुण्ड्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ तातण्ड्या -त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।।
८ चोखुण्डिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ८ तातण्डिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।
स्मः।। ९ तातण्डिष्य-अति, अत:, अन्ति। असि, अथः, अथ। आमि,
| ९ चोखुण्डिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आवः, आमः।।
आमि, आवः, आमः।। १० अतातण्डिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अचोखुण्डिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org