SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 154 ६२६ वटुङ् (वण्ठ्) एकचर्यायाम् || १ वावण्ठीति हि दृः, उति, ठीषि दिम, ट्वः, दमः ॥ २ वावण्द्यात्, बाताम् युः । या:, यातम् यात याम्, याव, याम ॥ षि, दु:, टु, टीमि " ३ वावण्-ठीतु, टु, ट्टात्, ट्टाम्, ठतु, डि, ट्टात्, ट्टम्, ट, ठानि, ठाव, ठाम ॥ ४ अवाव - ण्ठीत्, न्, ण्ट्टाम्, ण्ठुः, ण्ठी, नू, ण्ट्टम्, ण्ट्ट, ण्ठम्, ण्ठ्व, ण्ठ्म।। ५ अवावण्ठ्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम् इष्व, इष्म || ६ वावण्यञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ वावण्ठ्या- तू, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ।। ८ वावण्ठिता, रौ, र सि, स्थः, स्थ, ९ वावण्ठिप्य्-अति, अतः, अन्ति । असि, आवः, आमः । स्मि, स्वः स्मः ॥ अर्थ:, अथ । आमि, १० अवावण्ठिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।। ६२७ पडुङ् (पन्ड्) गतौ ।। १ पापण्डीति, ट्टि, ट्टः, डति, डीषि, षि, दु:, टु, डीमि, हिम, इवः, इमः ॥ २ पापण्ड्- यात्, याताम् युः । या:, यातम् यात । याम्, याव, याम ।। ३ पापण्डीतु, हु, हात्, हाम्, डतु, डि, द्वात्, हम्, ट्ट, डानि, डाव, डाम । ४ अपापण्डीत्, न्, पट्टाम्, ण्डुः ण्डी, नू, ण्ट्टम्, ण्ह ण्डम्, ण्ड्व, ण्डुम।। ५ अपापण्ड्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ पापण्डा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। - ७ पापण्ड्या तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ पापण्डिता, रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ।। ९ पापण्डिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, · , Jain Education International आवः, आमः ।। १० अपापण्डिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। ६२८ हुडुङ् (हुन्ड्) संघाते । जोहुण्डीति, ट्टि, ट्टः, डति, डीषि, षि, ट्ठः, ट्ठ, डीमि, दिम, ड्वः, इमः ॥ २ जोहुण्ड् यात्, याताम् युः या यातम् यात याम्, याव, याम ।। १ धातुरत्नाकर चतुर्थ भाग - ३ जोहुण्डीतु, हु, हात्, हाम्, डतु, डि, हात, हम, ह डानि, डाव, डाम ।। ४ अजोहु-ण्डीत्, न्, ण्ट्टाम्, ण्डुः ण्डी, नू, ण्ट्टम्, ण्ट्ट, ण्डम्, ण्ड्व, ण्ड्म ।। ५ अजोहुण्ड्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म॥ ६ जोहुण्डा कार इ० ॥ म्बभूव इ० ।। मास इ० ॥ " ७ जोहुण्डया- तु स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ॥ ८ जोहुण्डिता " रौ र सि, स्थः, रथ, स्मि, स्वः स्मः ।। ९ जोहुण्डिप्य्-अति, अतः, अन्ति । असि, अथः अथ आमि आवः, आमः । ', १० अजोहुण्डिय्-अत्, अताम्, अन् अ अतम्, अत अम् आव, आम ।। ६२९ पिडुङ (पिन्ह) संघाते ।। १ पेपिण्डीति, ट्टि, ट्टः, डति, डीषि, षि, ट्ठः, ट्ठ, डीमि, हिम, इवः, इमः ॥ २ पेपिण्ड् यात्, याताम् यु या यातम् यात याम्, , याव, याम।। ३ पेपिण्डीतु, हु, हात्, हाम्, डतु, ड्डि हात्, द्रुम, ह, डानि, डाव, डाम ।। ४ अपेपिण्डीत् न, पट्टाम्, ण्डुः ण्डी, न्, ण्डुम्, ण्डु, ण्डंम्, ण्ड्व, ण्ड्म।। ५ अपेपिण्ड्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ पेपिण्डा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ पेपिण्ड्या - त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। पेपिण्डिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ पेपिण्डिष्य्-अति, अतः, अन्ति असि, अथः अथ आमि आवः, आमः ।। १० अपेपिण्डिष्य्-अत् अताम्, अन् अ अतम्, अत अम्, आव, आम ।। ७ ८ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy