________________
149
यङ्लुबन्त प्रक्रिया (भ्वादि) ६०५ श्वचुङ् (चन्च्) गतौ।
६०७ मचि (मच्) कल्कने।। १ शाश्व-ञ्चीति, ति, तः, ञ्चति, ञ्चीषि, लि, कथः, ङ्कथ, | १ माम-चीति, क्ति, क्तः, चति, चीषि, क्षि, क्थः, क्थ, चीमि, शीमि, ञ्च्मि, उच्वः, ञ्च्मः।।।
च्मि, च्वः, च्मः।। २ शाश्वञ्च-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ मामच-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याव, याम॥
याम।। ३ शाश्व-चीतु, तु, तात्, ताम्, चतु, धि, तात्, तम्, त ३ माम-चीतु, क्तु, क्तात्, क्ताम्, चतु, ग्धि, क्तात्, क्तम्, क्त, , ञ्चानि, ञ्चाव, चाम।।
चानि, चाव, चाम।। ४ अशाश्व-ञ्चीत्, न, ताम्, चुः, ञ्चीः, न्, तम्, ल, ञ्चम्, | ४ अमाम-चीत्, क्, क्ताम्, चुः, ची:, क्, क्तम्, क्त, चम्, उच्च, ज्च्म।
च्व, च्य। ५ अशाश्वञ्च्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अमामाच्, अमामच्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इष्म।
इषम्, इष्व, इष्म।। ६ शाश्वञ्चा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।।
६ मामचा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।। ७ शाश्वच्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ७ मामच्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ शाश्वञ्चिता-", रौ, रः। सि, स्थः, स्थ, स्मि, स्वः, स्मः।। ८ मामचिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ शाश्वञ्चिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ मामचिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।।
आवः, आमः॥ १० अशाश्वञ्चिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, | १० अमामचिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।। ६०६ वर्चि (ब) दीप्तौ॥
६०८ मुचुङ् (मुन्च्) कल्कने।। १ वाव-/ति, ति, क्तः, चति, चींषि, र्भि, क्र्थः, क्र्थ, /मि, | १ मोमु-चीति, ति, तः, ञ्चति, चीषि, कि, कथः, थ, मि, र्ध्वः, मः।।
चीमि, ञ्च्मि, अच्वः, ञ्च्मः।।। २ वावर्च-यात्, याताम्, युः । याः, यातम, यात। याम, याव, | २ मोमुञ्च-यात, याताम, युः। याः, यातम्, यात। याम्, याम।।
याव, याम।। ३ वाव-र्चीतु, क्षु, त्,ि मि, चतु, धि, त्,ि तम्, क्त, ३ मोमु-चीतु, ङ्क्त, तात्, लाम्, चतु, धि, तात्, तम्, त नि, र्चाव, र्चाम।।
, ञ्चानि, नाव, ञ्चाम।। ४ अवाव-र्चीत्, , म्,ि चुः, Yः, , तम्, तं, चम्, | ४ अमोमु-चीत्, न, ताम्, चुः, ञ्चीः, न्, तम्, त, ञ्चम्, ज़, म।।
अच्व, ञ्च्म।। ५ अवावर्च्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अमोमुञ्च्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ वावर्चा-कार इ० ॥म्बभूव इ०॥ मास इ०।।
६ मोमुञ्चा-ञ्चकार इ० ।।म्बभूव इ०।। मास इ०।। ७ वावा -त, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ७ मोमुच्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्मा। ८ वावर्चिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। । ८ मोमुञ्चिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ वावर्चिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ मोमुशिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आवः, आमः।। १० अवावर्चिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अमोमुञ्चिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, आव, आम।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org