SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 150 ६०९ मधुङ् (मन्च्) धारणोच्छरूायपूजनेषु च।। १ माम- ञ्चीति, ङ्गि, ङ्गः, ञ्चति, ञ्चीषि, ङ्घि, ङ्कथः, ङ्कथ, चीमि, ञ्चिम, ञ्च्वः, ञ्चमः ॥ २ मामञ्य्यात्, याताम् युः । याः, यातम् यात याम्, याव, याम ।। ३ माम- ञ्चीतु, ङ्क्तु, ङ्गात्, ङ्गाम्, ञ्चतु, ङूधि, ङ्कात्, ङ्कम्, ञ्चानि, ञ्चाव, ञ्चाम।। ४ अमाम-चीत्, न्, लाम्, ञ्चुः, ञ्ची:, नू, लम्, ङ्क, ञ्चम्, ञ्च्च, ञ्च्म ॥ ५ अमामय् इत् इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम् इष्व इष्म ।। ६ मामञ्चाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ मामच्या त्, स्ताम् सु: 1 स्तम्, स्त। सम्, स्व, स्म ।। ८ मामञ्चिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ मामचिष्य्-अति, अतः, अन्ति। असि, अथ, अथ आमि आवः, आमः ।। १० अमामञ्चिष्य्-अत्, अताम्, अन्। अः, अतम्, अत अम्, आव, आम ।। ६१० पचङ् (पन्च) व्यक्तीकरणे ।। १ पाप-ञ्चीति, ङ्कि, ङ्कः, ञ्चति, ञ्चीषि, सि, ङ्कथः, ङ्कथ, डीमि, ज्म, ञ्यः, ञ्चमः ॥ " २ पापञ्चूयात्, याताम् युः । या यातम् यात याम्, याव, याम ।। ३ पापशीतु, इक् ङ्गा, झाम, तु, दूध, द्वात्, म झ. ञ्चानि, ञ्चाव, ञ्चाम ॥ ४ अपापीत् न ड्राम, बु, शी, नू, लम्, ल, ञ्छम्, ञ्च्च, ञ्च्म ॥ - ५ अपापञ्च ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। ६ पापञ्चाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ पापच्या तु, स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ पापञ्चिता" रौ, र सि स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ पापचिष्य्-अति, अतः, अन्ति असि, अथः अथ आमि , आवः, आमः ।। १० अपापञ्चिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम् आव, आम ।। Jain Education International १ तो टुचीति, ष्टोक्ति, टुक्तः, टुचति, ष्ठुचीषि, ष्टोक्षि टुक्य, टुक्थ, ष्टुचीमि, ष्टोच्मि, टुच्वः, ष्टुमः ॥ २ तोष्टुच्- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। ३ तोष्टोक्तु, तोष्टु-चीतु, क्तु, क्तात्, क्ताम्, चतु, ग्धि, क्तात्, क्तम्, क्त, चानि, चाव, चाम ।। ४ अतो-ष्टोक, टुचीत् टुक्लाम्, ष्टुचुः ष्टुची, टोक, टुक्तम्, धातुरत्नाकर चतुर्थ भाग ६१९ ष्टुचि (स्तुच्) प्रसादे || ष्टुक्त, ष्टुचम्, ष्टुच्च, ष्टुच्म ॥ ५ अतोष्टोच्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। तोष्टुच्या त्, स्ताम् सुः ६ तोष्टोचा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। स्तम्, स्त सम्, स्व, स्म ।। तोष्टोचिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ तोष्टोचिष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि ७ ८ आवः, आमः ॥ १० अतोष्टोचिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।। ६१२ भेजुङ् (भ्रेज्) दीप्ती ।। १ बेभ्रे-जीति, क्ति, क्तः, जति, जीषि, क्षि, क्थः, क्थ, जीम, ज्मि ज्वः, ष्मः ॥ २ वेभ्रेज् यात्, याताम् यु याः, यातम् यात याम्, याव याम ।। ३ बे-जीतु क्तु तात्, क्काम, जतु, ग्धि, कात् क्तम्, क्त, जानि, जाव, जाम ।। ४ अबेभ्रे-जीत्, क्, क्ताम्, जुः, जी, क्, क्तम्, क्त, जम्, ज्व, ज्म ॥ ५ अवेज्-ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ बेभेजा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ बेनेज्या-तु, स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ।। ८ ९ बेभ्रेजिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ब्रेजिष्य्-अति, अतः, अन्ति असि अथः अथ आमि आवः, आमः ।। १० अबेजिष्य्-अत्, अताम्, अन् अ अतम्, अत अम् आव, आम ।। For Private & Personal Use Only , www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy