SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 148 ६०१ शचि (शत्रु) व्यक्तायां वाचि ।। " १ शाश चीति क्ति क्तः चति, चीषि क्षि, क्थः क्थ, चीमि, च्मि, च्वः, च्मः ॥ २ शाशच् यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम ।। ३ शाश चीतु क्तु क्तातू, क्ताम्, चतु, ग्धि, क्तात्, कम्, क्त, चानि, चाव, चाम ॥ ४ अशाश चीत् क, क्ताम्, चुः, ची, क्, क्तम्, क्त, चम्, च्व, च्म ॥ ५ अशाशाच्, अशाशच्-ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट इयम्, इष्व, इष्म ।। ६ शाशचा - ञ्चकार इ० ।। म्बभूव इ० ।। मास ३० ।। ७ शाशच्या त् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ शाशचिता" रौ र सि स्थः, स्थ स्मि, स्वः स्मः । ९ शाशचिष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि आवः, आमः ॥ १० अशाशचिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। ६०२ कचि (कच्) बन्धने ।। १ चाक-चीति, क्ति, क्तः, चति, चीषि, क्षि, क्थः, क्थ, चीमि, चिम, च्वः, च्मः ॥ २ चाकच्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ चाक-चीतु क्तु क्तात् क्ाम्, चतु, ग्धि, क्तात् क्तम् क्त, चानि, चाव, चाम ॥ ४ अचाक-चीत् क्ताम, चु, ची, क, क्तम्, क्त, चम्, च्व, च्म ॥ ५ अचाकाच्, अचाकच् - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व इष्म॥ ६ चाकचा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाकच्या त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ चाकचिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ चाकचिष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि आवः, आमः । १० अचाकचिष्य्-अत्, अताम्, अन् अ, अतम्, अत । अम् आव, आम ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ६०३ कचुङ् (कन्च्) दीप्तौ च ।। १ चाकशीति ङ्गि, झ, शति, शीषि, हि. ङ्कथ:, डूथ, ञ्चीमि, ञ्चिम, ञ्चवः, ञ्चमः ॥ ', २ चाकञ्च यात्, याताम् यु याः, यातम् यात याम्, याव, याम ।। ३ चाक-चीतु, इङ्क्तु, ङ्गात्, ङ्गाम्, ऋतु, दूधि, ङ्गात् ङ्गम्, ञ्चानि, ञ्चाव, ञ्चाम।। ४ अचाक-चीत्, न्, ङ्गाम्, ञ्चुः, ञ्ची, नू, ङ्गम्, ङ्क, ञ्चम्, ञ्च्व, ञ्च्म ।। ५ अचाकञ्च - ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चाकञ्चाञ्चकार इ० ।। म्बभूव ३० ।। मास इ० ।। , ७ चाकच्या त् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ चाकञ्चिता" रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ चाकचिष्य्-अति, अतः, अन्ति । असि अथः अथ आमि आवः, आमः ।। १० अचाकचिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम।। ६०४ श्वचि (श्वच्) गतौ ।। १ शाश्व चीति, क्ति क्तः चति, चीषि, क्षि, क्थः, क्थ, चौमि च्मि, च्वः, चमः ॥ २ शाश्वच्- यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम ।। ३ शाश्व-चीतु क्तु क्तात् क्ताम्, चतु, ग्धि, क्तात् क्तम् क्त, चानि चाव, चाम ॥ ४ अशाश्व चीत्, क्, क्ताम्, चुः, ची:, क्, क्तम्, क्त, चम्, च्व, च्म ॥ ५ अशाश्वाच्, अशाश्वच्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ शाश्वचाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ , ७ शाश्वच्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ शाश्वचिता" रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ शाश्वचिष्य्-अति, अतः, अन्ति । असि, अथः, अथ आमि आवः, आमः ।। १० अशाश्वचिष्य्-अत्, अताम्, अन् अ अतम्, अत अम् आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy