SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ यनुवन्त प्रक्रिया (भ्वादि) ५९७ द्रावृड् (द्राघ्) आयासे च ।। -- १ दाद्रा घीति, ग्धि, ग्ध, घति घीषि क्षि, क्थः, क्थ, घोमि, विम, घ्वः, घ्मः ॥ २ दाद्राघ्यात्, याताम्, युः । याः, यातम् यात याम्, याव, याम ।। ३ दाद्राधीतु, ग्धु ग्धात् ग्धाम्, घतु ग्धि, ग्धात्, ग्धम्, ग्ध, घानि, घाव, घाम ।। ४ अदा द्राघीत् भ्राक् द्राग्धाम् द्राघु, द्राघी, भ्राक्, अदाद्राग्धम्, ग्ध, घम्, घ्व, घ्म ।। ५ अदाद्राघ्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ दाद्राघाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। , ७ दाद्राघ्या- तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ दाद्राघिता रौ, र सि, स्थः, स्थ। स्मि, स्वः स्मः ।। ९ दाद्राघिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अदाद्राधिष्य्-अत्, अताम्, अन् अ:, अतम्, अत । अम्, आव, आम ।। ५९८ श्लाघृङ् (श्लाघ्) कत्थने ।। १ शाश्लाघीति, ग्धि, ग्ध:, घति, घीषि, क्षि, क्थः, क्थ, घीमि, क्मि, घ्वः, घ्मः ॥ २ शाश्लाघ्यात्, याताम् यु याः, यातम् यात याम्, याव, याम ।। ३ शाश्लाघीतु ग्धु ग्धात् ग्धाम् घतु ग्धि, ग्धात्, ग्धम्, ग्ध, घानि, घाव, घाम।। ४ अशाश्ला- द्राघीत्, ध्राक् द्राग्धाम्, द्राघु, द्राघी, ध्राक्, अदाद्राग्धम्, ग्ध, धम्, घ्व, घ्म ॥ ५ अशाश्लाघ्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ शाश्लाघा -ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ शाश्लाघ्या-त्, स्ताम्, सु: ।: स्तम्, स्त। सम्, स्व, स्म ।। ८ शाश्लाघिता-" रौ र सि स्थः, स्थ, स्मि, स्वः, स्मः ॥ ९ शाश्लाघिष्य्-अति, अतः अन्ति । असि अथः अथ । आमि, आव, आमः ॥ १० अशाश्लाघिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। Jain Education International ५९९ लोचइ (लोच्) दर्शने । । १ लोलो-चीति, क्ति, क्तः, चति, चीषि, क्षि, क्थः, क्थ, चीमि, च्मि, च्वः, च्मः ॥ २ लोलोच्यात्, याताम् युः । या यातम्, यात । याम्, याव, याम ।। ३ लोलो-चीतु क्तु क्तात् क्ताम्, चतु, ग्धि, क्तात् क्तम् क्त, चानि, चाव, चाम ॥ ४ अलोलो-चीत्, क्, क्ताम्, चुः, चीः, क्, क्तम्, क्त, चम्, च्व, च्म ।। ५ अलोलोच्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ लोलोचा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ लोलोच्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ।। ८ लोलोचिता" रौ, र सि स्थः, स्थ, स्मि, स्वः, स्मः ॥ ९ लोलोचिष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि, आवः, आमः ॥ १० अलोलोचिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। 147 " ६०० पचि (सच्) सेचने ।। १ सास धीति, क्ति क्तः, चति, चीषि, क्षि, क्थः, क्थ, चौमि च्मि, च्वः चमः ॥ " २ सासच् यात्, याताम् युः । याः, बातम् यात याम्, याव, याम ।। ३ सास-चीतु क्तु तात्, ताम्, चतु, ग्धि, क्तात् क्तम्, क्त, चानि, चाव, चाम ॥ ४ असास- चीत्, क्, क्ताम्, चुः, चीः, क्, क्तम्, क्त, चम्, च्व, च्म ॥ ५ असासाच्, असासच्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म॥ ६ सासचा - चकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ " ७ सासच्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ॥ ८ सासचिता" रौ, र सि, स्थः, स्थ, स्मि, स्वः, स्मः ॥ ९ सासचिष्य्-अति, अतः, अन्ति । असि, अधः, अथ आमि For Private & Personal Use Only आवः, आमः ।। १० असासचिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy