SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 146 धातुरत्नाकर चतुर्थ भाग ५९२ लघुङ् (लन्य्) गतौ।। लघु ८९ वद्रूपाणि ५९५ राघृङ् (राघ्) सामर्थ्ये ।। ५९३ वघुङ् (वन्घ्) गत्याक्षेपे।। | १ रारा-घीति, ग्धि, ग्धः, घति, घीषि, क्षि, क्थः, क्थ, घीमि, १ वावड्-घीति, ग्धि, ग्धः, घति, घीषि, क्षि, ग्धः, ग्ध, घीमि, घ्मि, घ्वः, ध्मः।। घ्मि, ध्वः, घ्मः।। २ राराघ-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ वावच-यात्, याताम्, युः। याः, यातम्, यात। याम, याव, | याम।। याम।। ३ रारा-घीतु, ग्धु, ग्धात्, ग्धाम्, घतु, ग्धि, ग्धात्, ग्धम्, ग्ध, ३ वावड्-घीतु, ग्धु, ग्धात्, ग्धाम्, घतु, ग्धि, ग्धात्, ग्धम्, । घानि, घाव, घाम।। ग्ध, घाणि, घाव, घाम।। ४ अरारा-घीत्, क्, ग्धाम्, घुः, घी:, क्, ग्धम्, ग्ध, घम्, ४ अवाव-ङ्घीत्, न्, ग्धाम्, बद्धः, वीः, न्, ग्धम्, ग्ध, वम्, | घ्व, घ्म।। ऋव, कृम।। ५ अराराघ्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अवावव-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | इष्मा इष्म।। ६ राराघा-कार इ० ।। म्बभूव इ०।। मास इ०।। ६ वावड़ा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ राराघ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ वावड्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ राराधिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्व:, स्मः।। ८ वावड़िता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ वावविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ राराघिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अवावविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अराराघिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ५९४ मघुङ् (मन्य्) कैतवे च।। ५९६ लाघृङ् (लाम्) सामर्थ्ये।। १ मामड्-धीति, ग्धि, ग्धः, घति, घीषि, क्षि ग्ध घीमि १ लाला-घीति, ग्धि, ग्धः, घति, घीषि, क्षि, क्थः, क्थ, घ्मि, घ्वः, घ्मः।। घीमि, क्मि, ध्वः, घमः।। २ मामङ्घ-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | । २ लालाघ-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ मामड्-घीतु, ग्धु, ग्धात्, ग्धाम्, घतु, ग्धि, ग्धात्, ग्धम्, ३ लाला-घीतु, ग्धु, ग्धात्, ग्धाम्, घतु, ग्धि, ग्धात्, ग्धम्, ग्ध, घाणि, घाव, घाम।। ग्ध, घानि, घाव, घाम।। ४ अमाम-चीत्, न्, ग्धाम्, वद्धः, वीः, न्, ग्धम्, ग्ध, वम्, | ४ अलाला-घीत्, क्, ग्धाम्, घुः, घी:, क्, ग्धम्, ग्ध, घम्, चव, वम।। घ्व, घम।। ५ अमामव-इत्, इष्टाम्, इषुः। ईः, इष्टम, इष्ट। इषम. इष्व. ५ अलालाघ्-इत्, इष्टाम्, इषुः। ईः, इष्टम, इष्ट। इषम, इष्व, इष्म।। इष्म। ६ मामा -ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ लालाघा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ मामया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ७ लालाघ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ मामड्डिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ८ लालाघिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ मामड्डिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, | ९ लालाधिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अमामविष्य्-अत्, अताम्, अन्। अः, अतम, अत।अम. १० अलालायिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy