SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 145 यड्लुबन्त प्रक्रिया (भ्वादि) ५८८ टीकृङ् (टीक्) गतौ॥ ५९० सेकृङ् (स्रेक) गतौ।। १ टेटी-कीति, क्ति, क्तः, कति, कीषि, क्षि, क्थः, क्थ, कीमि, | १ सेने-कीति, क्ति, क्तः, कति, कीषि, क्षि, क्थः, क्थ, क्मि, क्वः, क्मः ।। ____कीमि, क्मि, क्वः, क्मः।। २ टेटीक्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ सेस्रेक-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ टेटी-कीतु, क्तु, क्तात्, क्ताम्, कतु, ग्धि, क्तात्, क्तम्, क्त, | ३ सेस्रे-कीतु, क्तु, क्तात्, क्ताम्, कतु, ग्धि, क्तात्, क्तम्, क्त, कानि, काव, काम।। कानि, काव, काम।। कीत. क. क्ताम. का की. क. क्तम. क्त कम | ४ असे-कीत. क.क्ताम कः की:. क.क्तम. क्त कम. क्व, क्म।। क्व, क्म।। ५ अटेटीक्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ असेलेक्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ टेटीका-कार इ० ।। म्बभूव इ०।। मास इ० ।। ६ सेरोका-कार इ० ।। म्बभूव इ० ।। मास इ०।। ७ टेटीक्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ सेस्रेक्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ टेटीकिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ सेस्रेकिता-'", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ टेटीकिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ सेस्रेकिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अटेटीकिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, १० असेस्रेकिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ५८९ सेकङ् (सेक्) गतौ॥ ५९१ रघुङ् (रन्थ्) गतौ। १ सेसे-कीति, क्ति, क्तः, कति, कीषि, क्षि, क्थः, क्थ, कीमि, | १ रारङ्-घीति, ग्धि, ग्धः, घति, घीषि, क्षि, ग्धः, ग्ध, घीमि, क्मि, क्वः, क्मः।। मि, घ्वः, घ्मः।। २ सेसेक्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ रारद्ध-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याम।। ३ सेसे-कीतु, क्तु, क्तात्, क्ताम्, कतु, ग्धि, क्तात्, क्तम्, क्त, | ३ रारङ्-घीतु, ग्धु, ग्धात्, ग्धाम्, ग्धात्, घतु, ग्धि, ग्धम्, कानि, काव, काम।। ग्ध, घाणि, घाव, घाम।। ४ असेसे-कीत्, क्, क्ताम्, कुः, की:, क्, क्तम्, क्त, कम्, | ४ अरार-जीत्, न्, ग्धाम्, द्धः, वीः, न्, ग्धम्, ग्ध, छम्, क्व, क्म।। चव, कम।। ५ असेसेक्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अरारव-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ सेसेका-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ रारङ्गा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ सेसेक्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ७ रारडया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । सि. स्थः. स्थ.। स्मि. स्व:. स्मः।। |८ रारजिता-",रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ सेसेकिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | | ९ रारविष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आवः, आमः।। १० असेसेकिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, | १० अरारविष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy