SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 144 ५८४ वस्कि (वस्क) गतौ ।। १ वाव- स्कीति, क्ति, क्तः, स्कति, स्कीषि, क्षि, क्थः, क्थ, स्कीमि, स्क्मि, स्क्वः, स्वमः ॥ २ वावस्कू-यातु, याताम् युः । या यातम् यात याम्, याव, याम ।। ३ वाव- स्कीतु क्तु क्तात्, काम, स्कतु, ग्धि, क्तात् क्तम्, क्त, स्कानि, स्काव, स्काम ।। ४ अवावस्कीत् क, क्काम, स्कुः, स्की, कु, क्तम्, क्त, स्कम्, स्क्व, स्वम || ५ अवावस्क्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। T ६ वावस्काञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। " ७ वावस्वयात् स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ वावस्किता" रौ, र सि, स्थः, स्थ। स्मि, स्वः स्मः ।। ९ वावस्किष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अवावस्किष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम।। ५८५ मस्कि (मस्क) गतौ ।। १ माम- स्कीति क्ति, क्तः, स्कति, स्कीषि, क्षि, वथः, क्थ, स्कीमि, स्क्मि, स्क्वः, स्वमः ॥ " २ मामस्क् यात्, याताम् युः । याः, यातम् यात याम्, याव, याम ॥ - ३ माम स्कीतु क्तु क्तात् क्ताम्, स्कतु, ग्धि, क्तात्, कम् क्त, स्कानि, स्काव, स्काम ।। ४ अमाम- स्कीत्, क्, क्ताम्, स्कुः, स्की, कू, क्तम्, क्त, स्कम्, स्क्व, स्क्म ॥ ५ अमामस्क्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ मामस्का - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ मामस्वयात् स्ताम् सुः स्तम्, स्त सम्, स्व, स्म।। ८ मामस्किता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ मामस्किष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अमामस्किष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ५८६ तिकि (तिक्) गतौ ।। १ ते-तेक्ति, तिकीति, तिक्तः, तिकति, तिकीषि, तेक्षि, तिक्थः, तिक्थ, तिकीमि, तेक्मि, तिक्वः, तिक्मः ॥ २ तेतिक यात्, याताम् यु याः, यातम् यात याम्, याव याम ॥ ३ तेते, तेति कीतु तात्, ताम्, कतु, ग्धि, क्तात् क्तम्, क्त, कानि, काव, काम।। ४ अते-तेक, तिकीत्, तिक्ताम्, तिकुः, तिकी, तेक्, तिक्तम्, तिक्त, तिकम्, तिक्व, तिक्म ॥ ५ अतेतेक्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ तेतेका छकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ तेतिक्या तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म । ८ तेतेकिता" रौ, र सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ तेतेकिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आम: ।। १० अतेतेकिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम।। ५८७ टिकि (टिक) गतौ ।। १ टे-टेक्ति, टिकीटि, टिक्तः, टिकटि, टिकीषि, टेक्षि, टिक्थ:, टिक्थ, टिकीमि, टेक्मि टिक्वः, टिक्मः ।। २ टेटिक् यात्, याताम् यु याः, यातम्, यात । याम्, याव याम ।। ३ टेटेक्तु, टेटि- कीतु, क्तात् क्ताम्, कतु, ग्धि, क्तात्, क्तम्, क्त, कानि, काव, काम।। ४ अटे-टेकू, टिकीतू, टिक्ताम्, टिकुः, टिकी, टेकू, टिक्तम्, टिक्त, टिकम्, टिक्व, टिक्म ।। ५ अटेटेक्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम्, इष्व, इष्म || ६ टेटेका प्रकार इ० ॥ म्बभूव ३० ॥ मास ३० ।। ७ टेटिक्या-तु, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ टेटेकिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ टेटेकिष्य्-अटि, अतः, अन्ति, असि, अथः, अथ, आमि, आवः, आमः ॥ १० अटेटेकिप्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy