SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ यड्लुबन्त प्रक्रिया (भ्वादि) 143 ५८० श्लकुङ् (श्लन्क्) गतौ।। ५८२ त्रौकृङ् (त्रोक्) गतौ। १ शाश्लङ्-कीति, क्ति, क्तः, कति, कीषि, क्षि, क्थः, क्थ, | १ तोत्री-कीति, क्ति, क्तः, कति, कीषि, क्षि, क्थः, क्थ, कीमि, क्मि, क्वः, क्मः।। कीमि, क्मि, क्वः, क्मः।। २ शाश्लङ्क-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ तोत्रौक-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ शाश्लङ्-कीतु, क्तु, क्तात्, क्ताम्, कतु, ग्धि, क्तात्, क्तम्, | ३ तोत्री-कीतु, क्तु, क्तात्, क्ताम्, कतु, ग्धि, क्तात्, क्तम्, क्त, क्त, काणि, काव, काम।। कानि, काव, काम।। ४ अशाश्ल-ङ्कीत्, न्, ताम्, ङ्कद्धः, ङ्कीः, न्, तम्, १, ङ्कम्, | ४ अतोत्रौ-कीत्, क्, क्ताम्, कुः, की:, क, क्तम्, क्त, कम्, ङ्कव, ङ्कम।। क्व, क्म।। ५ अशाश्लङ्क-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अतोत्रौक्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ शाश्लङ्का-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ तोत्रौका-चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ शाश्लङ्कया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ७ तोत्रौक्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ शाश्लडिता-". रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, ८ तोत्रौकिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। स्मः ।। ९ तोत्रौकिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ शाश्लङ्किष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आवः, आमः।। आमि, आव:, आमः।। १० अतोत्रौकिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अशाश्लङ्किष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ५८३ ष्वष्कि (वष्क्) गतौ।। ५८१ ढौकृङ् (ढौक) गतौ।। | १ षावष्-कीति, क्ति, क्तः, कति, कीषि, क्षि, क्थः, क्थ, १ डोढौ-कीति, क्ति, क्तः, कति, कीषि, क्षि, स्थः, क्थ, | कीमि, क्मि, क्वः, क्मः।। कीमि, क्मि, क्वः, क्मः।। २ डोढौक-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ पावष्क्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम। ३ डोढौ-कीतु, क्तु, तात्, क्ताम्, कतु, ग्धि, क्तात्, क्तम्, क्त, ३ षाष्वष-कीतु, क्तु, क्तात्, क्ताम्, कतु, ग्धि, क्तात्, क्तम्, कानि, काव, काम।। क्त, कानि, काव, काम।। ४ अडोढी-कीत्, क, क्ताम्, कुः, की:, क, क्तम. क्त. कम. | ४ अषाष्व-कौत्, क्, क्ताम्, कुः, कीः, क, क्तम्, क्त, कम, क्व, क्म।। क्व, कम।। ५ अडोढौक-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ अषावष्क-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ डोढौका-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०॥ ६ पावष्का-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ डोढौक्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ षावष्क्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ डोढौकिता-", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। | ८ षाष्वष्किता-", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ डोढौकिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ षावष्किष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः॥ आवः, आमः।। १० अडोढौकिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अषाष्वष्किष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy