SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 142 ५७६ ककुङ् (कन्क्) गतौ ।। १ चाकड्- कीति, क्ति, क्तः, कति, कीषि, क्षि, क्थः, क्थ, कीमि, क्मि, क्वः, क्मः ॥ , २ चाकङ्क यात्, याताम् युः। या यातम् यात याम्, याव, याम ॥ ३ चाक-कीतु क्तु क्तात्, ताम्, कतु, ग्धि, क्तात् क्तम्, क्त, काणि, काव, काम॥ " ४ अचाक-ङ्कीत् न द्वाम्, ङ्कुः ङ्की, नम्, इ. कुम् न्, ङ्क, केव म ५ अचाकङ्क - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ चाकङ्काञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाकङ्कया-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ चाकङ्किता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ चाकङ्किष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः । १० अचाकङ्किष्य्-अत्, अताम्, अन् अः, अतम्, अत अम्, आव, आम।। ५७७ श्वकुङ् (श्वन्क्) गतौ ।। १ शाश्वड्- कीति, क्ति, क्तः, कति, कीषि, क्षि, क्थः, क्थ, कीमि, क्मि, क्वः, क्मः ॥ २ शाश्वडूयात्, याताम् युः । याः, यातम् यात याम्, याव ग्राम ।। ३ शाश्वड्-कीतु, क्तु, क्तात्, क्ताम्, कतु, ग्धि, क्तात्, क्तम्, क्त, काणि, काव, काम। ४ अशाश्व -ङ्कीत्, न्, लाम्, ङ्कुः, ङ्की:, न्, ङ्गम्, ङ्क, ङ्कम्, ङ्कव, ङ्गम ।। ५ अशाश्वङ्क-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।! ६ शाश्वङ्काञ्चकार ३० ॥ म्बभूव इ० ॥ मास इ० ॥ :, ७ शाश्वङ्कया-त्, स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ शाश्वङ्किता- " रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ।। ९ शाश्वङ्किष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अशाश्वङ्किष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ५७८ त्रकुङ् (त्रन्क्) गतौ ।। १ तात्रङ्कीति क्ति, क्तः, कति, कीषि क्षि, क्थः, क्थ, कीमि, क्मि, क्वः क्मः ॥ " २ तात्रङ्क - यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ।। ३ तात्रड्-कीतु, क्तु, क्तात्, क्ताम्, कतु, ग्धि, क्तात्, क्तम्, क्त, काणि, काव, काम॥ ४ अतात्र ङ्कीत्, न्, ङ्काम्, ङ्कः, ङ्की, नू, ङ्गम्, ङ, ङ्कम्, ङ्कव, ङ्कम।। ५ अतात्रङ्क-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व इष्म ।। ६ तात्रङ्का-शकार ३० ॥ म्बभूव इ० ॥ मास ३० ।। ७ ८ तात्रया- त् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म । तात्रङ्किता, रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ तात्रङ्किष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० अताङ्किष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम।। ५७९ श्रकुङ् (श्रन्क्) गतौ ।। १ शाश्रड्-कीति, क्ति, क्तः, कति, कीषि, क्षि, क्थः, क्थ, कीमि, क्मि, क्वः, क्मः ॥ २ शाश्रङ्क यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ॥ ३ शाश्रड्-कीतु क्तु क्तात्, ताम्, कतु, ग्धि, क्तात् क्तम्, क्त, काणि, काव, काम।। ४ अशाश्र - ङ्कीत्, न्, ङ्काम्, ङ्कद्ध:, ङ्की, नू, ङ्कम्, ङ्क, ङ्कम्, ङ्कव, ङ्कम।। ५ अशाश्रङ्क-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म । ६ शाश्रङ्काञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ शाश्रङ्कया-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ शाश्रङ्किता, रौ, र सि, स्थः, स्थ, स्मि, स्वः, स्मः ।। ९ शाश्रङ्किष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि आवः, आमः ।। For Private & Personal Use Only १० अशाश्रङ्किष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy