SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) 141 ५७२ ककि (कक्) लोल्ये॥ ५७४ वृकि (वृक्) आदाने।। १ चाक-कीति, क्ति, क्तः, कति, कीषि, क्षि, क्थः, क्थ, । १ वरी-वृकीति, वक्ति, वृक्त:, वृकति, वृकीषि, वृर्भि, वृक्थः, कीमि, क्मि, क्वः, क्मः।। वृक्थ, वृकीमि, वर्किम, वृक्वः, वृक्मः ।। २ चाकक्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ वरीवृक्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ चाक-कीतु, क्तु, क्तात्, क्ताम्, कतु, ग्धि, क्तात्, क्तम, क्त, । ३ वरीवर्तु, वरीवृ-कीतु, क्तु, क्तात्, क्ताम्, कतु, ग्धि, क्तात्, कानि, काव, काम।। क्तम्, क्त, कानि, काव, काम।। ४ अचाक-कीत्, क्, ताम्, कुः, कीः, क्, क्तम्, क्त, कम्, | ४ अवरी-वर्क, वृकीत्, वृक्ताम्, वृकुः, वृकी:, वर्क, वृक्तम्, क्व, क्म।। वृक्त, वृकम्, वृक्व, वृक्म।। ५ अचाकाक, अचाकक-ईत, इष्टाम, इषः। ई:, इष्टम, इष्ट। | ५ अवविक्-इत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इषम्, इष्व, इष्म।। इष्म।। ६ चाकका-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ वरीवर्का-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चाकक्या -त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ७ वरीवृक्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चाककिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ वरीवर्किता-'", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ९ चाककिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ वरीवर्किष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आवः, आमः।। आमि, आवः, आमः।। १० अचाककिष्य्-अत्, अताम्, अन्। अः, अतम्, अताअम्, १० अवरीवर्किष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ५७३ कुकि (कुक्) आदाने॥ पक्षे वरी-स्थाने 'वरि' इति वर्' इति च ज्ञेयम्। १ चो-कुकीति, कोक्ति, कुक्तः, कुकति, कुकीषि, कोक्षि, ५७५ चकि (चक्) तृप्तिप्रतीघातयोः॥ कुक्थः, कुक्थ, कुकीमि, कोक्मि, कुक्वः, कुक्मः ।। १ चाच-कीति, क्ति, क्तः, कति, कीषि, क्षि, क्थः, क्थ, २ चोकुक-यात्, याताम्, युः। याः, यातम्, यात। याम्, कीमि, क्मि, क्वः, क्मः।। याव, याम।। २ चाचक-यात्, याताम्, युः। याः, यातम्, यात। याम्, ३ चोकोक्तु, चोकु-कीतु, क्तु, क्तात्, क्ताम्, कतु, ग्धि, क्तात्, याव, याम।। ___ क्तम्, क्त, कानि, काव, काम।। ३ चाच-कीतु, क्तु, क्तात्, क्ताम्, कतु, ग्धि, क्तात्, क्तम्, क्त, ४ अचो-कोक्, कुकीत्, कुक्ताम, कुकुः, कुकी:, कोक, | | कानि, काव, काम।। कुक्तम्, कुक्त, कुकम्, कुक्व, कुक्म।। ४ अचाच-कीत्, क्, क्ताम्, कुः, की:, क्, क्तम्, क्त, कम्, ५ अचोकोक्-ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, क्व, क्म। इष्म।। ५ अचाचाक्, अचाचक्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। ६ चोकोका-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।।। इषम्, इष्व, इष्म।। ७ चोकुक्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ चाचका-ञ्चकार इ० ।। म्बभूव इ०|| मास इ०।। ८ चोकोकिता-", , रः। सि, स्थ:, स्थ,। स्मि, स्वः, | ७ चाचक्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। स्मः ।। ८ चाचकिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ चोकोकिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। | ९ चाचकिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आमि, आवः, आमः।। आवः, आमः ।। १० अचोकोकिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अचाचकिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy