SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ यइलुबन्त प्रक्रिया (भ्वादि) ५१२ दहं (दह) भस्मीकरणे ॥ १ दन् - दहीति, दग्धि, दग्धः, दहति, दहीषि, धक्षि, दग्ध:, दग्ध, दहीमि, दह्नि, दह्वः, दमः ॥ २ दन्दह- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ दन्द होतु, ग्धु ग्धात् ग्धाम्, हतु, ग्धि, ग्धात् ग्धम्, ग्ध, हानि, हाव, हाम।। ४ अदन्-दहीत् धक् दग्धाम् ददुः, दही, धक्, दग्धम्, दग्ध, दहम्, दह, दहा ।। ५ अदन्दह-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम् इष्व इष्म ।। ६ दन्दहा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ दन्दह्या-त्, स्ताम्, सु: ।: स्तम्, स्त। सम्, स्व, स्म ।। ८ दन्दहिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ दन्देहिष्य्-अति, अतः, अन्ति असि अथः अथ आद, आवः, आमः ।। " १० अदन्दहिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। ५१३ चह (चह) कल्कने || १ चा चहीति, चाढि, चाढः, चहति, चहीषि, चक्षि, चाढः, चाढ, चहीमि, चाह्नि, चह्नः, चह्मः ॥ २ चाच- यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ।। ३ चा चहीतु चादु, चाढात्, चाढाम्, चहतु चाढि, चाढात् चाढम्, चाढ, चहानि, चहाव, चहा ।। ४ अचा-चहीत्, चट्, चाढाम्, चहुः, चही:, चट्, चाढम्, चाढ, चहम्, चह्न, चह्म ॥ ५ अचाचह - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चाचहा - ञ्चकार इ० ।। म्बभूव इ० ॥ मास इ० ।। ७ चाचया तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ चाचहिता" रौ र सि स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ चाचहिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आच, आवः, आम: ।। १० अचाचहिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम।। Jain Education International ५१४ रह (रह) कल्कने।। १ रा-रहीति, राढि, राह, रहति रहीषि, रक्षि, राढ, राढ, रहीम, राशि, रहः, रहाः ॥ २ रार- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ रा रहीतु, राहु, राढात्, राढाम् रहतु, राढि, राढात्, राढम् राढ, रहानि, रहाव, रहाम ।। ४ अरा-रहीत्, रट्, राढाम् रहुः, रही, रट्, राढम् राढ, रहम्, रह्न, रह्य ।। ५ अरारह - ईत्, इष्टाम् इषुः । ई:, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। रारहा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ रारयात् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। रारहिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ रारहिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, ६ ७ ८ 127 आवः, आमः ।। १० अरारहिष्य्-अत्, अताम्, अन् अ:, अतम्, अत |अम्, आव, आम ।। ५१५ रहु ( रंह) गतौ ॥ १ रा रंहीति, रण्डि, रण्ठ, रंहति रहीषि, रद्धि, रण्डः, रण्ड रहीम, रंह्नि, रंह्नः, रंह्यः ।। २ रारंह- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ रा रहीतु, रण्दु रण्डात्, रण्ढाम्, रहतु, रण्ढि रण्डात्, रण्ढम्, रण्ढ, रंहाणि, रंहाव, रंहाम।। ४ अरा - रंहीत्, रन्, रण्ढाम्, रंहुः, रंही, रन्, रण्ढम्, रण्ढ, रहम् रह रहा। ५ अरारंह-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट। इषम्, इष्व, इष्म || ६ रारंहा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ रारंया-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ रारंहिता- रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ रारंहिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। । १० अरारंहिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy