SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 126 धातुरत्नाकर चतुर्थ भाग ५०८ वेस (वेस्) गतौ।। ५१० शंसू (शंस्) स्तुतौ च॥ १ वेवे-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, १ शा-शंसीति, शंस्ति, शंस्तः, शंसति, शंसीषि, शंस्सि, स्मि, स्वः, स्मः।। शंस्थः, शंस्थ, शंसीमि, शंस्मि, शस्वः, शस्मः।। २ वेवेस्-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, - २ शाशस्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ वेवे-सीतु, स्तु, स्तात्, स्ताम्, स्तु, घि, द्धि, स्तात्, स्तम्, | शा-शंसीतु, शंस्तु, शंस्तात्, शंस्ताम, शसत, शघि, शंद्धि, स्त, सानि, साव, साम।। शस्तात, शस्तम्, शस्त, शंसानि, शंसाव, शंसाम।। ४ अववे-सीत्, त्, स्ताम्, सुः, सी:, :, स्तम्, स्त, सम्, स्व, ४ अशा-शंसीत्, शन्, शस्ताम्, शसुः, शंसी:, शन्, शस्तम्, स्म।। शस्त, शंसम्, शस्व, शस्म।। ५ अवेवेस्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अशाशंस्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ वेवेसा-अकार इ० ।। म्बभूव इ०।। मास इ०।। ६ शाशंसा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ वेवेस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म। | ७ शाशंस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ वेवेसिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ८ शाशंसिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ वेवेसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | शाशंसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अवेवेसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अशाशंसिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ५०९ शस (शस्) हिंसायाम्।। ५११ मिहं (मिह्) सेचने॥ १ शाश-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, | १ मे-मिहीति, मेढि, मीढः, मिहति, मिहीषि, मेक्षि, मीढः, सीमि, स्मि, स्व:, स्मः।। मीढ, मिढीमि, मेझि, मिह्वः, मिशः।। २ शाशस्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ मेमिह-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। याम॥ ३ शाश-सीतु, स्तु, स्तात्, स्ताम्, स्तु, घि, द्धि, स्तात्, स्तम्, | ३ मे-मिहीतु, मेद, मीढात्, मीढाम, मिहतु, मीढि, मीढात्, स्त, सानि, साव, साम।। मीढम्, मीढ, मिहानि, मिहाव, मिहाम।। ४ अशाश-सीत्, त्, स्ताम्, सुः, सी:, :, स्तम्, स्त, सम्, | ४ अमे-मिहीत्, मेट्, मीढाम्, मिहुः, मिही:, मेट्, मीढम्, स्व, स्म।। मीढ, मिहम्, मिह्व, मिझ।। ५ अशाशस्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अमेमेह-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ शाशसा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ मेमेहा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ शाशस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ मेमिया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ शाशसिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ८ मेमेहिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ शाशसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ९ मेमेहिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अशाशसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अमेमेहिष्य-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy