SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ यदनुवन्त प्रक्रिया (भ्वादि) ५०४ घस्लूं (घस्) अदने ।। १ जा- घसीति, घस्ति, घस्तः, क्षति, घसीषि, घस्सि, घस्थः, घस्थ, घसीमि, घस्मि, घस्वः, घस्मः ।। २ जाघस्यात्, याताम्, खुः । याः, यातम् यात याम्, याव याम ॥ ३ जा घसीतु, वस्तु, घस्तात् घस्ताम्, क्षतु घघि, घद्धि, घस्तात् घस्तम्, घस्त घसानि, घसाव, घसाम ।। ४ अजा- घसीत्, घत्, घस्ताम्, क्षुः, घसीः, घः, घत्, घस्तम्, घस्त, घसम्, घस्व, घस्म ॥ ५ अजाघास्, अजाघस्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इथम्, इष्व इष्म॥ ६ जाघसा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जाघस्या- तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म । ८ जाघसिता" रौ र सि स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ जाघसिष्य्-अति, अतः, अन्ति । असि, अथः, अथ आमि आवः, आमः ॥ १० अजाघसिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम।। ५०५ हसे (हस्) हसने ॥ १ जाह-सीति स्ति, स्तः, सति, सीषि, रिस, स्थः, स्थ. सीमि, स्मि, स्वः स्मः ॥ २ जाहस्- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम || ३ जाह- सीतु, स्तु स्तात् स्ताम् स्तु पि द्धि, स्तात् स्तम्, स्त, सानि, साव, साम ।। ४ अजाह-सीत् तु स्ताम्, सु, सी, स्तम्, स्त, सम् स्व, स्म ॥ ५ अजाहास्, अजाहस्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ॥ ६ जाहसा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। , ७ जाहस्यात् स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ जाहसिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ जाहसिष्य्-अति, अतः, अन्ति । असि आवः, आमः । अथः अथ आमि " १० अजाहसिष्य्-अत् अताम्, अन् अ अतम्, अत अम् आव, आम।। Jain Education International ५०६ पिसृ (पिस्) गतौ ।। - १ पे पेस्ति पिसीति, पिस्तः, पिसति, पिसोधि, पेस्सि पिस्थ, पिस्थ, पिसीमि, पेस्मि, पिस्वः, पिस्मः ॥ २ पेपिस्यात्, याताम् युः । या यातम् यात । याम्, याव याम ।। ३ पेपेस्तु, पेपि- सीतु, स्तात्, स्ताम् स्तु, घि, द्धि, स्तात्, स्तम्, स्त, सानि, साव, साम॥ ४ अपे-पिसीत्, पेत्, पिस्ताम् पिसु पिसी, पे, पेत्, पिस्तम्, पिस्त, पिसम्, पिस्व, पिस्म ।। ५ अपेपेस्-ईत्, इष्टाम् इषुः । ई:, इष्टम् इष्ट । इषम्, इष्व, 125 इष्म ।। ६ पेपेसाकार इ० ।। म्बभूव ३० ।। मास इ० ॥ ७ पेपिस्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ पेपेसिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ पेपेसिष्य्-अति, अतः अन्ति । असि, अथः अथ आमि आवः, आमः ॥ १० अपेपेसिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। ५०७ पेस (पेस्) गतौ ॥ १ पेपे सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि स्मि, स्व:, स्मः ॥ २ पेपेस् - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ।। ३ पेपे सीतु स्तु, स्तात् स्ताम् स्तु घि, द्धि, स्तात् स्तम्, स्त, सानि, साव, साम ।। ४ अपेपे सीत्, त्, स्ताम्, सु, सी, स्तम्, स्त, सम्, स्व स्म ।। ५ अपेपेस्-ईत्, इष्टाम् इषुः । ई:, इष्टम् इष्ट । इषम्, इष्व, इष्म ॥ पेपेसा शकार ३० ।। म्बभूव ३० ।। मास इ० ।। ८ पेपेस्या- तु स्ताम् सुः स्तम्, स्त सम्, स्व, स्म ।। पेपेसिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ पेपेसिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः । १० अपेपेसिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। ६ ७ - For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy