________________
128
धातुरत्नाकर चतुर्थ भाग ५१६ वह (दुह्) वृद्धौ।।
५१८ वृह (वृह) वृद्धौ।। १ दरि-दृहीति, दर्डि, दृढः, दृहति, दृहीषि, धर्भि, दृढः, दृढ, | ५१९ वृह (वृह) शब्बे च॥ __दृहीमि, दर्झि, दृह्वः, दृशः।।
" १ वरि-वृहीति, वढि, वृढः, वृहति, वृहीषि, वर्भि, वृढः, २ दारदह-यात्, याताम्, युः। याः, यातम्, याता याम्, याव, वद. वहीमि. वर्दाि, वह वह्यः। याम।।
२. वरिवृह-यात्, याताम्, युः। याः, यातम्, यात। याम्, ३ दरिदर्दु, दरिद-हीतु, ढात्, ढाम्, हतु, ढि, ढात्, ढम्, ढ, याव, याम।। हाणि, हाव, हाम।।
३ वरिवई, वरिव-हीतु, ढात्, ढाम्, हतु, ढि, ढात्, ढम्, ढ, ४ अदरि-दृहीत्, धर्ट, दृढाम्, दृहुः, दृही:, धर्ट, दृढम्, दृढ, | हाणि, हाव, हाम।। दृहम्, दृह्व, दृह्म।।
४ अवरि-वृहीत्, धर्ट, वृढाम्, वृहुः, वृही:, धर्ट्स, वृढम्, वृढ, ५ अदरिदह-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, वृहम्, वृह्व, वृह्म।। इष्म।।
५ अवरिवर्ह-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, ६ दरिदर्हा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
इष्म।। ७ दरिद्वह्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
६ वरिवर्हा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ८. दरिदर्हिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।।
७ वरिवृह्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९ दरिदर्हिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
८ वरिवर्हिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।
९ वरिवर्हिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आवः, आमः।। १० अदरिदर्हिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, |
| १० अवरिवर्हिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।। पक्षे दरि स्थाने 'दरी' इति 'दर' इति च ज्ञेयम्।
पक्षे वरि स्थाने 'वरी' इति 'वर' इति च ज्ञेयम्। - ५१७ दृहु (दह्) वृद्धौ।
५१७ वृहु (वृह) वृद्धौ।। १ दरि-इंहीति, दृण्ढि, दृण्ढः, दृहनि, हीषि, धृति, दृण्ढः, | १ वरि-वंहीति, वृण्ढि, वृण्ढः, वृंहति, हीषि, वृत्रि, वृण्डः, दृण्ढ, हीमि, इंझि, दूंह्वः, ह्यः ।।
वृण्ड, हीमि, वृंह्मि, वृंह्वः, वृंशः।। २ दरिद्वंह-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, |
| २ वरिवृंह-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।।
याव, याम।। ३ दरि-दृहीतु, दृण्दु, दृण्ढात्, दृण्ढाम्, दृहतु, दृण्ढि, दृण्डात्, | ३ वरि-वृंहीतु, वृण्द, वृण्ढात्, वृण्ढाम्, वृंहतु, वृण्ढि, दृण्ढम्, दृण्ढ, हाणि, दुंहाव, इंहाम।।
वृण्ढात्, वृण्ढम्, वृण्ड, वृहाणि, वृहाव, हाम।। ४ अदरि-दृहीत्, दृन्, दृण्ढाम्, दृहुः, दृहीः, दृन्, दृण्ढम्, ४ अवरि-वृहीत्, वृन्, वृण्ढाम्, वृंहः, हीः, वन, वृण्ढम्, दृण्ड, दंहम्, दूंव, दूंम।।
वृण्ढ, वृंहम्, वृंह्व, वृह्म।। ५ अदरिद-इत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अवरिवूह-ईत, इष्टाम, इषः। ईः, इष्टम, इष्ट। इषम, इष्व, इष्म।।
इष्म।। ६ दरिद्वंहा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
६ वरिवँहा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ दरिद्वह्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ वरिवहया-तु, स्ताम्, सुः।:, स्तम्, स्त। सम, स्व, स्म।। ८ दरिद्वंहिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ वरिवृंहिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ दरिद्वंहिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आमि, | ९ वरिवृहिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आवः, आमः।। १० अदरिद्वंहिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अवरिवंहिष्य-अतु, अताम्, अन। अः, अतम, अत।अम्, आव, आम।।
आव, आम।। पक्षे दरि स्थाने 'दरी' इति 'दर' इति च ज्ञेयम्।
पक्षे वरि स्थाने 'वरी' इति 'वर' इति च ज्ञेयम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org