SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ बलवन्त प्रक्रिया (ध्वादि) ४७९ शष (शब्) हिंसायाम् || १ शाश-षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ठः, ष्ठ, षीमि, ष्मि, ष्वः, ष्मः ॥ २ शाशप्यात्, याताम् युः । या, यातम् यात यामू, याव याम ।। ३ शाश-षीतु, ष्टु ष्टात्, ष्ठाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, षानि षाव, षाम ॥ ४ अशाश-षीत् ट्, ष्टाम्, षुः, षी, टू, ष्टम्, ष्ट, षम्, ष्व, ष्म ।। ५ अशाशाप, अशाशय-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम्, इष्व, इष्म॥ ६ शाशषाञ्चकार इ० ।। म्बभूव इ० ॥ मास इ० ।। ७ शाशय्यात् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ शाशषिता" रौ र सि. स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ शाशविष्य्-अति, अतः, अन्ति असि अथः अथ आमि " । " आवः, आमः ।। १० अशाशविष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। ४८० चष (चष्) हिंसायाम् || १ चाच षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, ष्वः, ष्मः ।। २ चाचण्यात्, याताम् यु याः, यातम् यात याम्, याव, याम ।। ३ चाच - षीतु, ष्टु, ष्टात्, ष्ठाम्, षतु, ड्ढि ष्टात्, ष्टम्, ष्ट, षानि, षाव, षाम ।। ४ अचाचषीत् द् ष्टाम्, पु, षी, द ष्टम्, ष्ट, षम्, ष्व, ष्म ।। ५ अचाचाय्, अचाचप-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम्, इष्व इष्म ।। ६ चाचषा - ञ्चकार इ० ।। म्बभूव इ० ॥ मास इ० ॥ ७ चाचण्या तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ चाचविता रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥ ९ चाचपिष्य्-अति, अतः, अन्ति असि, अथः अथ आमि, आवः, आमः । १० अचाचषिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। Jain Education International 119 ४८९ वृषू (वृष) संघाते च ।। १ वरी वृषीति वष्टिं वृष्ट: वृषति, वृषीषि, वर्क्षि, वृष्ठः, वृष्ठ, वृषीमि, वष्मि, वृष्वः, वृष्मः ॥ २ वरीवृष्यात्, याताम् यु याः, यातम् यात याम्, याव, याम ।। ३ वरीव, वरिवृषीतु ष्टात्, ष्टाम्, पतु ड्डि, ष्टात्, ष्टात्, ष्टम्, ष्ट, षाणि षाव, षाम ।। ४ अवरी-वर्ट, वृषीत् वृष्टाम्, वृषः, वृषी, वर्द, बृष्टम्, वृष्ट, वृषम्, वृष्व, वृष्म ।। ५ अवरीवर्ष ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इयम्, इष्व, इष्म ।। ६ वरीवर्षाञ्चकार ३० ।। म्बभूव ३० ॥ मास इ० ॥ ७ वरीवृष्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ वरीवर्षिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ वरीवर्षिष्य्-अति, अतः, अन्ति असि अथः अथ आमि ८ 1 आवः, आमः ।। १० अवरीवर्षिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। पक्षे वरी-स्थाने वरि, इति वर्, इति च ज्ञेयम् । ४८२ भव (भष्) भर्त्सने ।। १ बाभ-षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीभि ष्मि, ष्वः, ष्मः ॥ २ बाभप्यात्, याताम्, थुः या, यातम् यात याम्, याव याम ॥ ३ बाभ-षीतु, टु, ष्टात्, ष्ठाम्, षतु, ड्ढि ष्टात् ष्टम्, ष्ट, षानि, षाव, षाम ॥ ४ अबाभ-षीत् ट् ष्टाम्, षुः, षी, ट्, ष्टम्, ष्ट, षम्, ष्व, ष्म ।। ५ अवाभाष, अबाभष इंतु इष्टाम् इषुः । ई:, इष्टम्, इट इषम्, इष्व, इष्म ॥ ६ बाभषा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ बाभष्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ।। ८ याभविता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ बाभविष्य्-अति, अतः, अन्ति । असि, अथ, अथ आमि आवः, आम: ।। १० अवाभविष्य् अत्, अताम्, अन् अः, अतम्, अत अम्, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy