________________
118
धातुरलाकर चतुर्थ भाग ४७५ रुष (रुष्) हिंसायाम्।।
- ४७७ यूष (यूष्) हिंसायाम्।। १ रो-रोष्टि, रुषीति, रुष्टः, रुषति, रुषीषि, रोक्षि, रोष्ठः, रोष्ठ, | १ योयू-षीति, ष्टि. ष्टः, षति, पीषि, क्षि, ठः, ष्ठ, षीमि, ष्मि, रुषीमि, रोष्मि, रुष्वः, रुष्मः ।।
ष्वः, ष्मः।। २ रोरुष्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, २ योयूष्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ रोरोष्टु, रोरु-षीतु, ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, | ३ योयू-षीतु, ष्टु, ष्टात्, ष्ठाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, षानि, पाणि, षाव, षाम।।
षाव, षाम।। ४ अरो-रोट, रुषोत्, रुष्टाम्, रुषुः, रुषीः, रोट्, रुष्टम्, रुष्ट, | ४ अयोयू-षीत्, ट्, ष्टाम्, षुः, षीः, ट्, ष्टम्, ष्ट, षम्, ष्व, रुषम्, रुष्व, रुष्म।।
ष्म।। ५ अरोरोष्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अयोयूष्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ रोरोषा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। | ६ योयूषा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ रोरुष्या-त्, स्ताम, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ७ योयूष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ रोरोषिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। । ८ योयूषिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ९ रोरोषिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आद, । ९ योयूषिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।।
आवः, आमः।। १० अरोरोषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अयोयूषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।। ४७६ रिष (रिष्) हिंसायाम्।।
४७८ जूष (जूष्) हिंसायाम्।। १ रे-रेष्टि, रिषीति, रिष्टः, रिषति, रिषीषि, रेक्षि, रिष्ठः, रिष्ठ, । १ जोजू-षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, रिषीमि, रेष्मि, रिष्वः, रिष्मः।।
ष्वः, ष्मः॥ २ रेरिष्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, | २ जोजूष्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।।
याम।। ३ रेरेष्टु, रेरि-षीतु, ष्टात्, ष्ठाम्, षतु, डि, ष्टात्, टम्, ष्ट, षाणि, | ३ जोजू-षीतु, ष्टु, ष्टात्, ष्ठाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, पानि, षाव, षाम।।
षाव, षाम।। ४ अरे-रेट, रिषीत्, रिष्टाम्, रिषुः, रिषी:, रेट्, रिष्टम्, रिष्ट, | ४ अजोजू-षीत्, ट्, ष्टाम्, षुः, षी:, ट्, ष्टम्, ष्ट, षम्, ष्व, रिषम्, रिष्व, रिष्म।।
ष्म।। ५ अरेरेष्-ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अजोजूष्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।।
इष्म।। ६ रेरेषा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।।
| ६ जोजूषा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ रेरिष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ जोजूष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ रेषिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ८ जोषिता-". रौ, र:। सि. स्थ:. स्थ.। स्मि. स्वः समः।। ९ रेरेषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आरि, | ९ जोजूषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।।
आवः, आमः।। १० अरेरेषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, । १० अजोजूषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।।
आव, आम।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org