SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ यहलुवन्त प्रक्रिया (भ्वादि) ४७१ झष (झ) हिंसायाम् ।। ष्मि, १ जाझ - षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्वः, ष्मः ॥ , २ जाझष्यात्, याताम् यु या यातम् यात याम्, याव, याम ॥ ३ जाझ - षीतु, ष्टु, ष्टात्, ष्ठाम्, षतु, ड्ढि ष्टात्, ष्टम्, ष्ट, षानि, षाव, पाम ।। ४ अजाझ-षीत् द् ष्टाम्, षुः, षी, ट् ष्टम्, ष्ट, षम्, ष्व, ष्म॥ ५ अजाझा, अजाझष्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम्, इष्व, इष्म ।। ६ जाझषाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जाझप्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ।। ८ जाझपिता" रौ, र सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ जाझषिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अजाझषिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम।। ४७२ वर्ष (वष्) हिंसायाम् ।। १ वाव-षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, ष्वः, ष्मः ॥ २ वावधूयात्, याताम् यु याः, यातम् यात याम्, याव याम ॥ ३ वाव-षीतु, ष्टु, ष्टात्, ष्ठाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, षानि, षाव, षाम ।। ४ अवाव-षीत् ट्, ष्टाम्, षुः, षी, ट्, ष्टम्, ष्ट, षम्, ष्व, ष्म ।। ५ अवावाष्, अवावष्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ वावषाञ्चकार इ० ।। म्बभूव इ० ॥ मास इ० ॥ ७ वावण्या-त्, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ वावपिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ वावषिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अवावषिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। Jain Education International 117 ४७३ मष (मष्) हिंसायाम् || १ माम-षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, ष्वः, ष्मः ।। २ मामथ्यात्, याताम् युः । या:, यातम्, यात याम् याव, याम ।। ३ माम-षीतु, ष्टु, ष्टात्, ष्ठाम्, षतु, ड्ढि ष्टात्, ष्टम्, ष्ट, षानि, षाव, षाम ॥ ४ अमाम-षीत् द् ष्टाम्, षः, षी, टू, ष्टम्, ष्ट, षम्, ष्व, ष्म ।। ५ अमामाष्, अमाम-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म । ६ मामषाञ्चकार इ० ॥ म्बभूव ३० ।। मास इ० ।। ७ मामच्या त् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ मामषिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ मामधिष्य्-अति, अतः, अन्ति असि, अथः अथ आमि आवः, आमः ।। " १० अमामषिष्य्-अत्, अताम्, अन् । अ:, अतम्, अत अम्, आव, आम।। ४७४ मुष (मुष्) हिंसायाम् ।। १ मो- मोष्टि, मुषीति, मुष्टः, मुषति, मुषीषि, मोक्षि मोष्ठ, मोष्ठ, मुषीमि, मोष्मि, मुष्वः, मुष्मः ।। २ मोमुष् यात्, याताम् यु याः, यातम् यात यामू, याव याम ।। ३ मोमोटु, मोमु षीतु ष्टात्, ष्टाम्, षतु, डि, ष्टात्, ष्टम्, ष्ट, षाणि षाव, षाम ।। ४ अमो-मुषीत्, मोद, मुष्टाम् मुषः मुषी, मोद, मुष्टम्, मुष्ट, मुषम्, मुष्व, मुष्म ।। ५ अमोमोष्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म॥ ६ मोमोषा - चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ ८ मोमुष्या-त्, स्ताम् सुः । : स्तम्, स्त। सम्, स्व, स्म ।। मोमोषिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ मोमोषिष्य्-अति, अतः अन्ति। असि अथः अथ आदू आवः, आमः ।। " १० अमोमोषिष्य्-अत्, अताम्, अन् अ अतम्, अत अम्, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy