SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 116 धातुरत्नाकर चतुर्थ भाग ४६७ कृषं (कृष्) विलेखने। ४६९ शिष (शिष्) हिंसायाम्।। १ चरी-कृषीति, ऋष्टि, कर्टि, क्रष्टः, कृष्टः, कृषति, कृषीषि, | १ शे-शेष्टि, शिषीति, शिष्टः, शिषति, शिषीषि, शेक्षि, शिष्ठः, क्रक्षि, कर्भि ऋष्ठः, कृष्ठः, ऋष्ठ, कृष्ठ, कृषीमि, कष्मि, शिष्ठ, शिषीमि, शेष्मि, शिष्वः, शिष्मः ।। कृष्वः, कृष्मः।। २ शेशिष्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ चरीकृष्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ चरी-क्रष्टु, कष्टुं, कृषीतु, ऋष्टात्, कृष्टात्, क्रष्टाम्, कृष्टाम्, | ३ शेशेष्ठ, शेशि-षीतु, ष्टात्, ष्ठाम्, षतु, डि, ष्टात्, ष्टम्, ष्ट, कृषतु, ऋड्डि, कृड्डि, कृष्टात्, ऋष्टात्, कृष्टम्, ऋष्टम्, कृष्ट, षाणि, षाव, षाम।। क्रष्ट, कृषाणि, कृषाव, कृषाम।। ४ अशे-शिषीत्, शेट्, शिष्टाम्, शिषुः, शिषी:, शेट्, शिष्टम्, ४ अचरी-कृषीत्, क्रट, कर्ट, क्रष्टाम्, कृष्टाम्, कृषुः, कृषी:, शिष्ट, शिषम्, शिष्व, शिष्म।। क्रट, कर्ट, ऋष्टम्, कृष्टम्, क्रष्ट, कृष्ट, कृषम्, कृष्व, कृष्म।। | ५ अशेशेष-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अचरीकर्ष-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। |६ शेशेषा-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ चरीकर्षा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। | ७ शेशिष्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ७ चरीकृष्या-त्, स्ताम्, सुः।:, स्तम्, स्त। सम्, स्व, स्म।। ८ चरीकर्षिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ८ शेशेषिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ चरीकर्षिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आदू, ९ शेशेषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आशि, आवः, आमः।। आवः, आमः।। १० अचरीकर्षिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | १० अशेशेषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। पक्षे चरी-स्थाने चरि, इति चर्, इति च ज्ञेयम्। ४७० जष (जष्) हिंसायाम्।। ४६८ कष (कष्) हिंसायाम्। १ जाज-षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, १ चाक-षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, ष्वः, ष्मः।। ष्वः, ष्मः।। २ जाजष्-यात्, याताम्, यु: । याः, यातम्, यात। याम्, याव, २ चाकप-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याम।। ३ जाज-षीतु, ष्टु, ष्टात्, ष्ठाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, षानि, ३ चाक-षीतु, ष्टु, ष्टात्, ष्ठाम्, षतु, ड्डि, टात्, ष्टम्, ष्ट, षानि, षाव, षाम।। षाव, षाम।। ४ अजाज-षीत्, ट्, ष्टाम्, पुः, षी:, ट्, ष्टम्, ष्ट, षम्, ष्व, ४ अचाक-षीत्, ट्, ष्टाम्, षुः, षीः, ट्, ष्टम्, ष्ट, षम्, ष्व, ष्म। ष्म।। ५ अचाकाष्, अचाकष्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। | ५ अजाजाए, अजाजष्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इषम्, इष्व, इष्म। ६ जाजषा-कार इ० ।।म्बभूव इ०।। मास इ०।। ६ चाकषा-कार इ० ।।म्बभूव इ०।। मास इ०।। ७ चाकण्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ जाजष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ८ चाकषिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। ८ जाजषिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ चाकषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ जाजषिष्य-अति, अत:, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अचाकषिष्य्-अत्, अताम्, अन्। अः, अतम, अत।अम. | १० अजाजषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy