SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) 115 ४६३ पूष (पूष्) वृद्धौ।। ४६५ मूष (मूष्) स्तेये॥ १ पोपू-षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, मि, | १ मोमू-षीति, ष्टि, ष्टः, षति, पीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, प्वः, ष्मः।। __ष्वः, ष्मः।। २ पोपूष्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ मोमष्-यात, याताम, युः। याः, यातम्, यात। याम, याव, याम।। याम।। ३ पोपू-षोतु, ष्टु, ष्टात्, ष्ठाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, षानि, ३ मोमू-षीतु, ष्टु, ष्टात्, ष्ठाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, षानि, षाव, पाम।। षाव, षाम।। ४ अपोपू-षीत्, ट्, ष्टाम्, षुः, षोः, ट्, ष्टम्, ष्ट, षम्, ष्व, | ४ अमोमू-षीत्, ट्, ष्टाम्, षुः, षी:, ट्, ष्टम्, ष्ट, षम्, ष्व, ष्म।। ष्म।। ५ अपोपूष्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अमोमूष्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ पोपूषा-अकार इ० ।। म्बभूव इ०।। मास इ०।। ७ पोपूष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। । ६ मोमूषा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ८ पोपूषिता-'", रौ, रः। सि, स्थः, स्थ,। स्मि, स्व:, स्मः।। 1, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९ पोपूषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ८ मोमूषिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। आव:, आमः ।। मोमूषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अपोपूषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव:, आमः।। आव, आम।। १० अमोमूषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ४६४ लुष (लुष्) स्तेये।। आव, आम।। १ लो-लोष्टि, लुषीति, लुष्टः, लुषति, लुषीषि, लोक्षि, लोष्ठः, ४६६ घूष (सूष्) प्रसवे।। लोष्ठ, लुषीमि, लोष्मि, लुष्वः, लुष्मः।। १ सोषू-षीति, ष्टि, ष्टः, षति, पीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, २ लोलुष्-यात्, याताम्, युः । याः, यातम्, यात। याम्, ष्वः, ष्मः।। याव, याम।। २ सोषूष्-यात्, याताम्, युः। याः, यातम्, यात। याम, याव, , ३ लोलोष्टु, लोलु-षीतु, ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, याम।। पाणि, पाव, षाम।। ३ सोषू-षीतु, टु, ष्टात्, ष्ठाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, षानि, ४ अलो-लोट्, लुषीत्, लुष्टाम्, लुषुः, लुषीः, लोट्, लुष्टम्, षाव, षाम।। लुष्ट, लुषम्, लुष्व, लुष्म।। ४ असोषू-षीत्, ट्, ष्टाम्, षुः, षी:, ट्, ष्टम्, ष्ट, षम्, ष्व, ५ अलोलोप्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ष्म।। इष्म।। ५ असोषूष्-ईत्, इष्टाम्, इषुः। ई:. इष्टम्, इष्ट। इषम्, इष्व, ६ लोलोषा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। इष्म। ७ लोलुष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ सोषूषा-ञ्चकार इ० ।।म्बभूव इ०।। मास इ०।। ८ लोलोषिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ७ सोषूष्या-तु, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९ लोलोषिष्य्-अति, अत:, अन्ति। असि, अथः, अथ। आद्र, ८ सोषिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आव:, आमः।। ९ सोषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अलोलोषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आवः, आमः॥ आव, आम।। १० असोषूषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy