SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ष्म।। 114 धातुरत्नाकर चतुर्थ भाग ४५९ दंशं (दंश्) दशने।। ४६१ चूष (चुष्) पाने। १ दन्द-शीति, ष्टि, ष्टः, शति, शीषि, क्षि, ष्ठः, ष्ठ, शीमि, श्मि, | १ चोचू-षीति, ष्टि, ष्टः, षति, षीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, श्वः, श्मः।। ष्वः, ष्मः।। २ दन्दश-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ चोचूष्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याम।। याम।। ३ दन्द-शीतु, ष्टु, ष्टात्, ष्ठाम्, शतु, ड्डि, ष्टात्, ष्टम्, ष्ट, शानि, ३ चोचू-षीतु, ष्टु, ष्टात्, ष्ठाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, षानि, शाव, शाम।। षाव, षाम।। ४ अदन्द-शीत्, ट्, ड्, ष्टाम्, शुः, शी:, ट्, ष्टम्, ष्ट, श्व, श्म।। ४ अचोचू-षीत्, ट्, ष्टाम्, षुः, षीः, ट्, ष्टम्, ष्ट, षम्, ष्व, ५ अदन्दाश्, अदन्दश्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। ५ अचोचूष्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ दन्दशा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। इष्म।। ७ दन्दश्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ६ चोचूषा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ८ दन्दर्शिता-", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ७ चोचूष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९ दन्दशिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, | ८ चोचूषिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। आव:, आमः।। ९ चोचूषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० अदन्दशिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव:, आमः।। आव, आम।। ४६० घृष (घुष्) शब्द।। १० अचोचूषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम॥ १ जो-घोष्टि, घुषीति, घुष्टः, घुषति, घुषीषि, घोक्षि, घोष्ठः, ४६२ तूष (तूष्) तुष्टौ।। घोष्ठ, घुषीमि, घोष्मि, घुष्वः, घुष्मः।। २ जोघुष्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, १ तोतू-षीति, ष्टि, ष्टः, षति, पीषि, क्षि, ष्ठः, ष्ठ, षीमि, ष्मि, ष्वः, ष्मः।। याम।। ३ जोघोष्ट, जोघु-षीतु, ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, २ तोतूष्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। षाणि, षाव, षाम।। ३ तोतू-षीतु, ष्टु, ष्टात्, ष्ठाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, षानि, ४ अजो-घोट, धुषीत्, घुष्टाम्, घुषुः, घुषी:, घोट्, घुष्टम्, घुष्ट, षाव, षाम।। घुषम्, घुष्व, घुष्म।। ४ अतोतू-षीत्, ट्, ष्टाम्, षुः, षी:, ट्, ष्टम्, ष्ट, षम्, ष्व, ष्म।। ५ अजोघोष-ईत, इष्टाम, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अतोतूष्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ जोघोषा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ तोतूषा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जोघुष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ७ तोतूष्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ जोघोषिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ तोतूषिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ जोघोषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आदृ, ९ तोतूषिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः।। १० अजोघोषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अतोतूषिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy