SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ वइलुवन्त प्रक्रिया (भ्वादि) ४५५ मश (मश्) रोषे च ।। , १ माम शीति, ष्टि, ष्ट, शति, शीषि क्षि, ४ः ष्ठ, शीमि श्मि, श्वः, श्मः ॥ २ मामश्यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम ॥ ३ माम- शीतु, ष्टु, ष्टात्, ष्ठाम्, शत्रु, ड्डि, ष्टात्, ष्टम्, ष्ट, शानि शाव, शाम ॥1 ४ अमाम शीत र इष्टाम् शुः शी, द् ष्टम्, ष्ट, शम्, श्व, श्म ॥ ५ अमामाश्, अमामश्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ मामशाञ्चकार इ० ।। म्बभूव इ० ॥ मास इ० ॥ ७ मामश्यात् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ मामशिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ मामशिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अमामशिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। ४५६ शश (शश्) प्लुतिगतौ ।। १ शाश- शीति, ष्टि, ष्टः, शति, शीषि, क्षि, ष्ठः, ष्ठ, शीमि, श्मि, श्वः, श्मः ॥ २ शाशश्यात्, याताम् युः । या यातम् यात याम्, याव, याम ।। ३ शाश-शीतु टुष्टात् ष्ठाम्, शत्रु, डि, ष्टात्, ष्टम्, ष्ट, शानि शाव, शाम ।। ४ अशाश-शीत् ट् इष्टाम्, शुः शी, द ष्टम्, ष्ट, शम्, श्व, श्म ।। ५ अशाशाश्, अशाशश्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट इषम्, इष्व, इष्म ।। ६ शाशशाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ शाशश्यात् स्ताम, सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ शाशशिता, रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ शाशशिष्य्-अति, अतः, अन्ति। असि, अथः, अथ आमि आवः, आमः । १० अशाशशिष्य्-अत्, अताम्, अन् अः, अतम्, अत अम्, आव, आम ।। Jain Education International ४५७ णिश (निश् समाधौ । । १ ने-नेष्टि, निशीति निष्टः, निशति, निशीषि, नेक्षि, निष्ठः, निष्ठ, निशीमि, नेश्मि, निश्वः, निश्मः ।। २ नेनिश् यात्, याताम् यु याः, यातम्, यात याम्, याव 113 याम ॥ ३ नेनेष्टु, नेनि-शीतु ष्टात् ष्ठाम्, शत्रु, ड्डि ष्टात्, ष्टम्, ष्ट, शानि, शाव, शाम || ४ अने-नेट् निशीत् निष्टाम् निशुः, निशी, नेट, निष्टम्, निष्ट, निशम्, निश्व, निश्म ।। ५ अनेनेश्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ नेनेशा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ नेनिश्या-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्म ॥ ८ नेनेशिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ नेनेशिष्य्-अति, अतः अन्ति असि अथ, अथ आनि, आवः, आमः ॥ " १० अनेनेशिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। ४५८ दृशं (दृश्) प्रेक्षणे ॥ १ दरि - द्रष्टि, दृशीति, दृष्टः, दृशति, दृशीषि, दक्षि, द्रष्ठः, द्रष्ठ, दृशीमि, दर्रिम, दृश्वः, दृश्मः ।। २ दरिद्वश्यात्, याताम् यु या यातम्, यात। याम्, याव, याम ।। ३ दरि दृशीतु द्रष्टात् द्रष्टाम् दशतु द्रड्डि द्रष्टात्, द्रष्टम्, द्रष्ट, दृशानि दृशाव, दृशाम ।। ४ अदरि दृशीत्, द्रट्, द्रष्टाम्, दृशुः, दृशी, द्रट्, द्रष्टम्, द्रष्ट, दृशम्, दृश्व, दृश्म ।। ५ अदरिदर्श- ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ दरिदर्शा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ दरिदृश्यात् स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म । ८ दरिदर्शिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ दरिदर्शिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आदृ, आवः, आम: ।। १० अदरिदर्शिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम् आव, आम ।। पक्षे दरि-स्थाने, दरी, इति, दर् इति च ज्ञेयम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy